पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासपहसनम् । पूरेदं पारेदि । अमाअं पुण अहिचम्मभूदिमत्तविभवस्स दरि- द्दकवाळिअस्स परिआरिआणं को एत्थ विभवो अधिकरणं पविसिढुं। पाशुपतः-नैतदेवम् । अजिङ्गैः सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः। तैधर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥१८॥ कपाली - कृतमनेन । कुतश्चिदपि न्याय्यवृत्तेर्भयं नास्ति। शाक्यभिक्षुः----- (क) भो भअवं! तुमं दाव अग्गदो हो(दु ? हि)। पाशुपतः --- बाढेम् । (सर्वे परिक्रामन्ति । (ततः प्रविशत्युन्मत्तकः ।) उन्मत्तकः --- (ख) एशे एशे दुट्ठकुक्कुळे । शुळ्ळमंशगभं कवाळं गहिअ धावशि । दाशीएपुत्त ! कहिं गमिश्शिशि । एशे दाणिं कवाळं णिक्खिविअ मं खायिदुकामो अहिमुहं आहावइ । (दिशो विलोक्य ।) इमिणा पत्थळेण दन्ताणि शे भंजिश्शं । कहं कवाळं उज्झिअ पळाशि । उम्मत्ते दुट्ठकु- . .-...- वस्य दरिद्रकापालिकस्य परिचारिकाणां कोऽत्र विभवोऽधिकरणं प्रवेष्टुम् । (क) भो भगवन् ! त्वं तावदग्रतो भव । (ख) एष एष दुष्टकुकुरः। शूल्यमांसगर्भ कपालं गृहीत्वा धावसि । दास्याः- पुत्र ! कुत्र गमिष्यसि । एष इदानी कपालं निक्षिप्य मां खादितुकामोऽभिमु. खमाधावति । अनेन प्रस्तरेण दन्तानस्य भक्ष्यामि । कथं कपालमुज्झित्वा पला- --- --- - 1. 'य', २. 'दम् ।प्रथमः इल्मः ।' ख पाठः.