पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । . पाशुपतः- आगमानुगतमभिहितम् । शाक्यभिक्षुः – (क) भो ! वण्णो दाव मए किदो। इमस्स सण्ठाणपरिमाणं केण णिम्मिदं । कपाली - ननु मायासन्तानसम्भवाः खलु भवन्तः । शाक्यभिक्षुः --- (ख) केत्तिअं बेळं भवन्तं अक्कोसामि । गण्हदु भअवं । कपाली-नूनमेवं बुद्धेनापि दानपारमिता पूरिता। . शाक्यभिक्षुः---- (ग) एवं गदे किं दाणिं मे सरणं । कपाली-ननु बुद्धधर्मसङ्घाः । पाशुपतः- नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधिकरणमेव यास्यामः । देवसोमा-(घ) भअवं! जइ एवं, णमो कवाळरस । पाशुपतः- कोऽभिप्रायः। देवसोमा- (ङ) एसो उण अणेअविहारभोअसम- धिगदवित्तसञ्चओ जहाकामं अधिकरणकारुणिआणं मुहाणि (क) भोः ! वर्णस्तावन्मया कृतः । अस्य संस्थानपरिमाणं केन निर्मितम् । (ख) कियती वेलां भवन्तमाक्रोशामि । गृह्णातु भगवान् । (ग) एवं गते किमिदानी मे शरणम् । (घ) भगवन् ! यद्येवं, नमः कपालाय | (ङ) एष पुनरनेकविहारभोगसमधिगतवित्तसञ्चयो यथाकाममधिकरणका- रुणिकानां मुखानि पूरयितुं पारयति । अस्माकं पुनरहि चर्मभूतिमात्रविभ-