पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराज संस्कृत महापाठशाला पत्रिका वैपरीत्यं सम्भवति । एकस्मिन्नेव देशे जनानां मतिभेदवशान्मतान्त- राणि पूर्वाचारानुष्ठानव्यतिक्रमादीनि च सञ्जायमानानि सञ्जातानि च बहुत्र दृश्यन्ते । अत्र विषये भरतखण्डसङ्गतानि बहूनि निदर्शनानि पाश्चा- त्त्यविद्वद्भिश्चरित्रग्रन्थेषूदाहृतानि वर्तन्ते । भरतखण्डीयैर्वराहमिहिरादि- भिर्विद्वद्भिः ग्रीविद्वज्जनेभ्यः खगोळस्य मेषादिद्वादशराशिषु विभा- गक्रमोऽधीत इति केन्द्र पणपर आपोक्किम आर तौर कर्कि लेयादिश- ब्दाश्च ग्रीकुभाषाशब्दा इति च पाश्चात्या वदन्ति । भरतखण्डीयानां वैद्यशास्त्रं महम्मदीयैरधीतीमति च सप्रमाणमुपन्यस्तं दृश्यते । बौद्धमत- प्रादुर्भावात्पूर्वं भरतखण्डीयैरैनुष्ठितानि गोसव- चातुर्वर्ण्यविवाह-मांस- मत्स्याशनानि बौद्धमतप्रादुर्भावादुत्तरस्मिन् काले त्यक्तान्यासन्निति पाश्चात्त्यविद्वांसो वदन्ति । सहस्रद्विसहस्रवर्षकालिकेषु तत्तद्देशचरित्रेषु सम्यक्परीक्षितेषु केषाञ्चिदाचाराणां त्यागः, केषाञ्चिन्नवनवाचाराणां प्रादुर्भावश्च बाढं ज्ञायत इति च ते वदन्ति ॥ ते तदित्थं मानुषी व्यवहारसंस्था केवलमीश्वरकल्पितैवेति, केवलं । मानुष्येव न त्वीश्वरकल्पितेति च परस्परविरुद्धमतसंसर्गो भरतखण्डेऽद्य दृश्यते । एतादृशसंसर्गवशादत्र चातुर्वर्ण्यान्तर्गतानां जनानां मानसं डोलायमानं वर्तते ॥ एतान्यन्यानि च बहूनि सन्देहपदान्याङ्ग्लेयभाषायां प्रतिदिनं प्रतिसप्ताहं प्रतिपक्षं प्रतिमासं वा प्रकाशितासु पत्रिकासु व्याकृतानि दृश्यन्ते । अनधीताङ्गुलेयभाषाणां पण्डितानामपण्डितानां चार्याणा- मेतान्यश्रुतपूर्वाण्येव वर्तन्ते । किञ्चिदेतेषु विषयेषु श्रुतेष्वपि तत्तदभि- प्रायसाधकसम्पूर्णयुक्तीनां श्रवणं विना प्रत्युत्तरदानं न साधीय इति बहवः पण्डिता मौनमवलम्ब्योदासते । तादृशयुक्तस्सिर्वाश्श्रुत्वाऽपि प्रस्तावना केचन पण्डिता यदुत्तरं ददति तत् कचिदसमञ्जसं वा भवेत्, • दुरधिगमं वा भवेत् ॥ च यद्येका मासिकी त्रैमासिकी चातुर्मासिकी वा संस्कृतपत्रिका प्रकाशिता स्यात्तदा तत्रैतेऽन्ये च बहवो विषयास्सयुक्तयुपन्यस्ता भवेयुः । एकस्यामेव पत्रिकायां बहूनां पण्डितानां तात्पर्याणि सङ्कलितानि प्रख्यापितानि भवेयुः । न केवलं सन्देहपदान्येवात्र प्रकाशार्हाणि भवन्ति, अपित्वामुष्मिकमैहिकं धर्माधर्मो नयानयौ स्त्रीधर्मो राजधर्मश्चेत्यादीन- नेकविषयानधिकृत्य पण्डितानामभिप्रेता येऽर्थास्सन्ति तेऽप्यत्र प्रकाश- नार्हा भवन्ति ॥ अपिच बहुभिस्संस्कृतभाषानिष्णातैराधुनिकैर्विद्वद्भिः गद्यमानि पद्यमयानि गद्यपद्योभयात्मकानि वा काव्यानि कृतानि क्रियमाणानि च श्रूयन्ते । यद्येका संस्कृतपत्रिका प्रकाशिता स्यात्तदा काव्यानामेतेषां प्रकाशोपायाभावात्खिलतामुपैप्यतां काचन वासभूमिः कल्पिता भवेत् ॥ अन्यच्चेदानीं पाश्चात्त्यैर्विद्वद्भिः भृशमनधीतिनां जनानां विद्या- भूमौ व्यायामाय आङ्ग्लेयभाषायां सुगमशैल्या कथा आख्यायिकाः कल्पितकथाः भौतिकशास्त्रार्थाः वणिग्विषुयाः कृषितन्त्राणि भैषज्यविषयाः दीर्घायुष्यसम्पादनोपाया इत्यनेके विषया दिनेदिने नवनवपुस्तकेषु प्रकाश्यमाना विद्यन्ते । त एते विषया अधीतसंस्कृताङ्ग्लेयभाषैर्विद्वद्भिः संस्कृतभाषायां परिवर्त्य प्रकाशिता जनानां महोपकाराय प्रभवेयुः ॥ किञ्च धर्माधर्ममीमांसायां आध्यात्मिकतत्त्वविषये प्रामाण्यवादे च पाश्चात्यविद्वद्भिर्बहवो ग्रन्था विरचितास्सन्ति । एतेषु ग्रन्थेषु मन- स्वरूपं बुद्धिलक्षणं साक्षिस्वरूपं ज्ञानोत्पत्तिप्रकारः प्रमाखरूपं प्रत्य- क्षानुमितिलक्षणानिं स्वप्नलक्षणं सुषुप्तिस्वभावः स्मृतिलक्षणं अनुभव- स्वरूपं इत्यादयो बहवो विषयास्सनिदर्शनं सप्रमाणं बालानामपि Digitised by Ajit Gargeshwari For Karnataka Samskrita University