पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराज संस्कृत महापाठशालापत्रिका पुनरभिवृद्धिदशां सम्पादयितुकामेन निर्माय च काञ्चन महतीं पाठशालां आनाय्य च तत्तच्छास्त्रपारदृश्वनो दीर्घदर्शिनो दयालूनध्यापनकलानिष्ठा- गरिष्ठान् स्वदेशीयानन्यदेशीयांश्च तान् यथापर्याप्ति वेतनादिप्रदानेन पारितोषिकबहूकरणेन च संतोप्य क्लेशलेशस्यापि तैधुर्येण परिपोप्य अध्येतॄणां च निवासानुगुणं रमणीयतरं वासस्थानं परिकल्प्य सुखभोज- नादिकं पुस्तकादीनि च वितीर्य अनवरताध्ययनपर्याप्तानुकूल्यसम्पादनेन च तैस्तैस्संस्कृतविद्याकल्पलता पल्लविता कुसुमिता फलिता च व्यधायि । विधीयते विधास्यते च इत उत्तरं सुखोदर्केति ॥ अयमेतादृशो महान् जगदुपकारः केन वाऽन्येन विधातुं शक्यते? किंचैतावताऽप्यपरितुप्यता तेन महाराजसार्वभौमेन पुनरन्या- दृशलोकोपकाराय संस्कृतभाषामयी त्रैमासिकपत्रिका प्रचार्यते । सा चेयं पत्रिका सर्वदेशवर्तिनां व्युत्पन्नानां व्युत्पित्सूनां च महाजनानां मनांस्य - मनागेव रञ्जयितुं क्षमेत, यतस्तेषां केवलदेशभाषामयनीरसनिहीनलौकि- कवृत्तान्तप्रलापजर्झरबह्वपशब्दकटुतास्वादनेन अनवरतमनुभूयमानक्लेशा- न्येव चेतांसि बभूवुः । अस्यां च बहुविधविबुधभाषामग्योऽतितरां साध्व्य- स्सकृदुच्चारणेन सकलकामदुहः प्रभातसमयोत्फुल्लपुण्डरीकमरन्दधारापरि- स्पर्धिन्यः परमपुरुषतत्त्वावेदनवेदवेदान्तप्रभृतिशास्त्रार्थप्रकाशनगुम्भिता- स्सुललितगम्भीरा सुधासिक्तास्सूक्तयस्समुल्लसन्त्यास्वादयितुम् । इयाने- वैतस्याः प्रभाव इति न वयं शक्नुमो वर्णयितुम् । इदं त्वाशास्महे, यदेता- दृशमहोपकारघटनाधुरन्धराश्श्रीमन्तो महाराजाधिराजश्रीकृष्णराजेन्द्रसा- र्वभौमाः चिरायुष्मन्तो राज्यं परिपालयन्तु. 'तत्प्रवर्तिता चैषा महती त्रैमा- सिकपत्रिका दिनदिनमभिवृद्धा समस्तं जगदनवरतमाह्रादयतु इति ॥ ज्ञानानन्दमयो देवः निर्मलस्फटिकाकृतिः । आधारस्सर्वविद्यानां हयग्रीवः क्रियाच्छुभम् ॥ प्रस्तावना ॥ श्रीः ॥ प्रस्तावना. १ विदितमेतदासेतुहिमाचलं यद्वहोः कालान्महीशूरदेशः संस्कृत- विद्यानट्या रङ्गभूमिरिति । इह हि पुरातनै राजभिर्दत्तावलम्बानि नानाशास्त्राणामधिष्ठानानि मठायतनानि बहूनि वर्तन्ते । तेषु च मठेषु निखिलदर्शनानां परां कोटिमधिरूढाः परमहंसपरिव्राजकाचार्याणां बह- वोऽन्तेवासिनो विद्वांसो यान् ग्रन्थानरचयन् तेऽद्यापि सर्वत्र भरतखण्डे विद्यार्थिभिर्विद्वद्भिश्चाधीयमानाः पाठ्यमानाश्च प्रवर्धन्ते । यदुवंशमुक्ता- मणिषु बेट्टचामराजप्रभृतिषु राजसु महीशूरसिंहासनमारूढेषु तेषां मठानां विद्यायतननामधेयमन्वर्थतामगच्छत् । एवं स्थितेऽस्मिन्नेव वंशे जात- स्तृतीयः श्रीकृष्णराजेन्द्रः प्रख्यातानामनेकेषां विदुषामाश्रयोऽभूत् । तत्पुत्रे च श्रीमच्चामराजेन्द्रे राजनि सरस्वतीप्रासाद इति महती संस्कृत- पाठशाला राजधान्यां प्रतिष्ठापिताऽऽसीत् । अनेकाश्चोपपाठशालास्तत- इतोऽत्र देशे स्थापितास्समभवन् । स्वदेशीया अन्यदेशीयाश्च द्विशतात्परे विद्यार्थिनो विद्यार्थिवेतनसाहाय्यमाधगम्य सरखतीप्रासादे नानाशास्त्रा- ण्यधीत्य देशान्तरेषु च विद्वत्पदवीमारुह्य बहुभ्यरिशष्येभ्यो विद्या वितरन्तोऽद्यापि वर्तन्ते । इदानीं च श्रीचामराजेन्द्र तनयेन श्रीमता श्रीकृष्णराजेन्द्रेण सरस्वतीप्रासादः पूर्वतोऽप्यतिशयितामुत्कर्षस्थितिमारो- पितो विद्यते । प्रतिवत्सरमाश्विनमासे नानाशास्त्रेषु परीक्षायामुत्तीर्णाः Digitised by Ajit Gargeshwari For Karnataka Samskrita University