पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीमन्महाराज संस्कृत महापाठशालापत्रिका. प्रतिमासत्रयं प्रकटीक्रियमाणा. "कुर्वन्नेत्रेह कर्माणि जिजीविषेच्छत समाः” संपुटं - १] अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतत्रातरक्षैकदीक्षे । श्रुतिशिरसिविप्तेि ब्रह्माण श्रीनिवासे भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥ पौषमासः १९२५. ( इशो गर्नवत् ) [सञ्चिका - १ श्रीमद्वेदमार्गप्रतिष्ठापनाचार्येत्याद्यनेक विशेषणविभूषितानां परमहंस परिव्राजकाचार्याणां श्रीवागीश ब्रह्मतन्त्रपरकालस्वामिनां मङ्गलाशासनम्. Digitised by Ajit Gargeshwari For Karnataka Samskrita University श्रीहयवदनपरब्रह्मणे नमः . भो महाशयाः ! गुणमात्रग्रहणपरत्न शहृदयानां तत्रभवतां भवता- मत्यादरेणावेदनीयं, अवकाशदत्तावधानेनान्तरङ्गेणाकलनीयं चेदमावे- दयामो वयमतिशयितेन कुतूहलेन. विदितमेव खलु सार्वजनीनतया सकलपृथिवीमण्डलमण्डनाय- मानमहीशूरराजधानीमध्यविद्योतमानकर्णाटसिंहासनाधीश्वरेण अनन्यराज- न्यसामान्यमान्यत मानेकबिरुदाङ्कितेन श्रीमद्राजाधिराज महाराज श्रीकृष्ण- राजेन्द्रसार्वभौमेन सकलजनसम्मान्याया अपि संस्कृतविद्याया वेदवेदान्त- धर्मशास्त्रपूर्वमीमांसांतर्कव्याकरणादिशास्त्रसाहित्यप्रचुराया अध्येत्रध्यापक- दौर्लभ्येन कलिकालमहिम्ना दुर्दशामापन्नायाश्शुक्लपक्षचन्द्रकलाया इव