पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ अङ्कः] लटकमेलकम् ! २ १
(मैदनमञ्जरीमवलेोक्य खगतम् ')
उल्लङ्घय व्यासवाक्यामृतरससरसीं विश्वभव्यामभव्यां
ज्ञात्वा हेयानहेयान्सहजरिपुगणान्वीक्ष्य सभ्यानसञ्भ्यान् |
अ\ * 2
सेवामुन्मुच्य शंभोर्जगदभयकलाशासनर्वैयग्रपाणे-
माँहालीलावतीनां त्रैयसनभुवि नरीनर्ति चेतःपरेतः ॥] १३ |l]
(नेपथ्ये )
र्गुरोर्गिरः पञ्चांदनान्युपास्य वेदान्तशास्त्राणि दिनत्रयं च ॥
अमी समाघ्रातवितर्कवादाः समागताः पुंङ्कटमिश्रपादाः ॥l १ ४ |॥
(ततः प्रविशति पु?ङ्कटमेिश्रः )
फुङ्कटमिश्रः-अये, प्रासादशिखरप्राङ्गणमारूढामदनमञ्जरी। तथाहि |
उद्रीवयन्धरर्णिमैमण्डलमप्रयत्ज्ञा-
दावर्जयन्नमरवृन्दमुखाम्बुजानि ।
अस्या विनोदयति कस्य न चित्तवृर्त्ति
प्रासादशैलशिखरप्रणयी मुखेन्दुः ॥ १९ ॥
मिथ्याशुङ्क्कः-भो भोः फुङ्कटमिश्राः, युष्मानभिवादये |
फुङ्कटमिश्रः-(उचैः ') दीर्घायुर्भूयाः * (उपस्टल्य ') कुशलं भवतां
शैठुण्डवालग्रामनिवासिनाम् |
मिथ्याशुङ्क्ः-युष्मत्प्रसादात् l
पुङ्कटमिश्रः-किं व्याख्यायते भवता ॥
१. *सकामं मदन? ख. २• *व्यस्तपाणे:* क-गा. ३. *व्यसनरुचि* ख. ४. सा-
हिल्यदर्पणे हास्यरसोदाहरणत्वेनोद्धृतोऽयं श्लोकः, ५. ‘कुकुटमिश्रपादाः' इतेि साहिल्य-
दर्पणधृतः पाठः; *फोकटमिश्रपादाः? ख-ग. ६. अस्मादनन्तरं ग-पुस्तके *अपि च,
अयं दुराच्चा॒रपरो गुरुर्मे खटुाङ्गमाच्छाद्य पटाश्बलेन । बिभ्रद्वृहत्पुख्तकसंनिकाशं जपन्प-
वगै (?) भ्रूशलम्बकूर्चः ॥' इत्यधिकमस्ति, ७. *मङ्गलमप्रमैत्तं? क. ८, व्अस्माद्नन्तरं
ग-पुस्तके *अन्यच्च, कन्दे स्थूलस्तदनु सरलः स्फारभूतोऽप्रदेशे वारंवारं निपतति
पुनर्वौरवारं प्रचण्डः 'ईषद्वक्रः करिकरसमो मानिनीमानहन्ता युष्मद्वत्रेते प्रविशतु सदा
खस्तिमान्मारदण्डः ॥ किं च, यभख निल्यं यदि शक्तिरति ते दिने दिने गच्छति
व्रत्स यैौन्ननम् । मृताय को दास्यति पिण्डसंनिधैयै तिलोद्भकैः साधैमलोमकं भगम् ॥?
इल्यधिकमस्ति. ९. *डोमवाड? ख; *मुण्ङिला? ग.