पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

  • ५ *५ →^-5 काव्थम्ल |

मिथ्याशुकृः--*चोदनालक्षणोऽर्थेर्ने धर्मः' इत्यत्र सूत्रे धर्मनिर्णयं वि-
धाय ‘अष्टाकपालं हविर्निवपेत्खर्गकामः' इत्येवैमादिभिर्युक्तिभिः साधना-
धिकरणं व्याख्यायतेऽस्माभिः !
पुङ्कटमिश्रः-(संह्र्यम् ') वैत्स मिथ्याशुङ्क, महामहोपाध्यायोऽसि ।
(सविमर्शम्-l) अहह । ब्राह्मण्यं विनापि पैरमः प्रतिष्ठाप्रकर्षः । तथा हि
रंढीया व्रचनरच्चंना-
एष व्याकरणं न वेत्ति न कृतः काव्येष्वनेन श्रमः
श्रुत्वाचामति भट्टवार्तिकगिरंः खाति स्पृशंस्तद्विदः ।
चण्डालानिव तर्कशासनपट्टत्रैयायिकान्मन्यते
राढीयैरैतिहर्षगद्गदगलैः प्राभाकरः श्रूयते ॥ १६ ॥
मिथ्याशुक्रुः-(सकोपम् ') अद्यास्मद्यज्ञागारवार्तौ नाकर्णिता भ-
वद्भिः | तथाहि |
संसित्ते कुशवारिणा मखपतैौ ब्रह्मण्युपान्तस्थिते
यज्ञागारगताः कथं कथमपि स्पृष्टाः किंमिन्द्रादयः |
कोणस्थोऽपि पुंरस्कृतोऽपि यजुषा गैौरीभुजंगो मया
हव्याशाविकलः कपालिकधिया निषैकासितो धूर्जटिः ॥ १७ ॥
किं* च, र्विर्षमैव भवतां वाचोर्युक्तिर्दुण्ढौलीग्रामनिवासिनाम् । पृच्छामि
तावत् । एकदण्डमतमभ्यस्तं भवद्भिः । तत्कथं मिश्रंता भवताम् ।
फुङ्कटमिश्रः-व्याख्यायतेऽस्माभिः कर्ममीमांसा ब्रह्ममीमांसा च ।
अतो दर्शनद्वयज्ञानाद्वयं मिश्राः ।
मिथ्याशुक्कुः-अये, परस्पराविरोधादेकमेव दैशैनम् । तैरैकुतो मि-
१. ‘निर्णयविधौ' ख. २. *स च महाप्रभाकरोऽस्ति' क; *वत्स महार्भोग्योऽसेि?
ग. ३. *परमनैष्ठिकप्रकर्षः' क. ४. ‘राढीया वचनरचना? क-पुस्तके नास्ति, ५. *गिरं?
क. ६. *इति' ख. ७. *महेन्द्रादयः* ख. ८. *परिष्कृतो' क,7९. *निधींरितो? ख,
१०. ‘फोकटमेिश्रः' ग. ११. *एषैव भवतां वचोयुत्तिष्टुण्टुपाल? क-ग, १२. ‘भवतां
मिश्रतायाता' ख; *मिश्रता समायाता भवताम्' ग. १३. ‘दर्शनं कुर्वः? क; ‘दर्शर्न
लभ्यते' ख, १४. *तत्कुतो मिश्रताभिमानः' ख; *अतो मिथ्या मेिश्राभिधानम्' ग.