पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ ० व्कव्य्माल |
झकटकसारः-(संस्कृतमाश्रिङ्क्ष्य ;) ई Xx
द्विगुणग्रहणेच्छायां ताम्बूलं नैष्ठिकीं कलाम् ।
भैजन्ते ग्राहकाः पूर्वै राजपुत्र गतागतैः ॥ ८ ॥
दन्तुरा-(सोद्वेगैम् ') इमिणा लडअमेलएण उवहसिदा मअणमञ्जरी ।
सब्वे वि वंअण\ारा भणिदं वि ण पअच्छन्ति ।|. (क)
(नेपथ्ये )
परधननिविष्टदृष्टिर्मिथ्याशुल्ङ्कस्तमोमयो जगति |
सितदशनकिरणधोरणिधैौतदिगन्तः परिस्फुरति ॥ ९ |॥
अपि च |
ब्राह्मण्यदर्पपैरिपृष्टविरञ्चिलीलः
शंभोरपि व्रतविधावुपहासशीलः ।
कूपाम्बुधौतकपिलाम्बरवेषवताँ
दम्भप्रियः स्फुरति वञ्चकचक्रवताँ ॥ १ ० ॥
(ततः प्रविशति मिथ्याशुक्लः )
मिथ्याशुक्कुः-(परिदृल्यावलेोक्य च ') अंार्ये, न भेतव्यं न भेतव्यम् |
स्वाधीनैव लटकमेलकमण्डली । तथाहि ।
अज्ञानराशिव्र्यसनाकरोऽयमयं कुलव्याधिरुपाधिशैगूत्यः । →
जटासुरोऽयं भुवि जन्तुकेतुर्विश्वासघाती नहि कश्चिदन्यः ॥ ११ |॥
(सकेोपम् ) →8
परापकारशूल्यो यः क्षणार्धमपि तिईटैति |
स लोहकारभस्रेव श्वसन्नपि न जीवति |॥ १२ |॥
(क) अनेन लटकमेलकेनोपहसिता मदनमञ्जरी । सर्वेऽपि वचनसारा
भणितमपि न प्रयच्छन्ति |

  • →न्*
  • ध्*→

न्→ल→४*४ →*****ठ→श्»4
→5 १.‘भ॒जन्ते खादमात्रेथ्शे पुराणं षोडशापणाः? क; *भक्षिता मोदकाः पूर्वे भट्टपुत्र-
गतागतैः' ग. २. ‘सविषादम्'°क. ३ ‘परिशिष्ट? क-ख. ४, ‘अये' क. ५.**पूर्णः?
ख. ६. *जीवति? . · a