पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ अङ्कः] लटलमेलकमू । १९
विश्वासघातकः-तस्स गामहूस वराडिअा जूअसंबन्धेण मए जेव्व
गहिदा । अण्णं उण अादाउ णिवेदीअदु । (क) (इति पत्रं समर्पचति ')
सङ्कामविसरः-(र्मुखं प्रसार्यै पठति ')
वातालीमृतचटकैः सूकरविङ्किश्च मृतकवस्रैश्च ॥
पवनानीतदलैरपि विक्रीतैः किं नै धनलाभः ॥L६ *
(दृद्धां जननीमुपनीय कुट्टनीं प्रैति ') ॐस्मदाखेटकौतुकं शुना,विनैा न भवति !
तदम्बैव कतिपयदिनानि र्यैावदस्तु बन्धके । अनया च प्रतिदिनमवहितया
सकलं दासीकर्म कर्तव्यम् ॥ (मदनमञ्जरीमवलेोक्य सानन्दम् ')
प्रस्खलतु नीविबन्धः खिद्यतु जघनं प्रवेपतामैङ्गम् ।
तदपि भुजंगमनोज्ञा स्मरसंपल्ठुम्पटा कुलटा ॥ ७ ॥
(सोद्वेगम् ') विज्ञातास्तावद्विश्वासघातकाधिष्ठिता निजग्रामादयः । तत्प्राथ्र्य-
तामृणार्थे साधुईकटकसारः ।
(प्रविश्य )
इझकटकसारः-सैङ्गामविसर, किणिदसुणअस्स जइ कवडिअा ण
होन्ति ता मादरं विकिणिअ कुकुरकवडिअं पअच्छ । (ख)
" सङ्कामविसरः-ऋणार्तस्य मम तावर्तेर्पञ्चदशपणान्युपनयतु भवान् ।
झकटकसारः-सङ्गामविसर, अम्हमज्जादाएंगेण्ह कवडिअम् |t (ग)
सङ्कामविसरः-(सैविषादम् ') कीर्दृशैी ते व्यवहारमयीँदा !
(ग) तस्य ग्रामस्य वराटिका द्यूतसंबन्धेन मयैव गृहीता । अन्यत्पुनरा-
दाय निवेदयतु |
(ख) सङ्गामविसर, क्रीतशुनकस्य यदि कपर्दका न भवन्ति तदा मा-
तरं विक्रय कुकुरकपर्दकान्प्रयच्छ ।
(ग) सङ्घ्रामविसर, अस्मन्मर्यादया गृहाण कपर्दकान् |
१. *मुखं? ग-पुस्तके, *मुखं प्रसार्य' ख-पुस्तके च नास्ति. २. *नु' क. ३. *अ-
स्माकं' क. ४. *बन्धके तावदसुतु? ग. ५. *अन्तः? क. *६. *मित्रविश्वासघातकाधि-
गता? वैक. ७. *संगामविसर किणिदसुणअस्स' इति क-पुस्तके नास्ति, ८, *पञ्चाशत्'
क-ग. *,, *सोद्वेगम्' क. १०. *कीदृशीं-अाश्रिल्य* इति क-ग-पुस्तकयोनीँस्ति,