पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१२ काव्यमाला ।
दन्तुरा-र्वडरुक्खं जाव । (क)
जन्तुकेतुः-औत्र.वटवृक्षोऽप्यस्ति किम् ॥
कुलव्याधिः-वेजो जेव तिमिरैाउलो ॥ता बुड़िअं उवअरेण।(स)
जन्तुकेतुः-(मदनमञ्जरीमवलोक्य ')
स्तनकलूशाभ्यामाभ्याममुना गुरुणा निर्तम्बबिम्बेन ।
कृस्ग्र ब-मन्मथदीक्षाविधिना विधिना हृर्तं चेतः |॥ २७ |॥
(परिवृत्य ') वशीकरणमारणमोहनस्तम्भनोच्चाटनमैौषधमनुसरामि | (इति
निष्कान्तः )
(नेपथ्ये )
नष्टश्रुतिव्र्यैत्तभुजङ्गसङ्गः संगीतकानन्दविनोदबन्धुः ।
विक्रीतलज्जः स्मरबाणवर्ताँ जटासुरस्तस्करचक्रवताँ ॥ २८ ॥
(ततः प्रविशति जटासुरो नाम दिगम्बरः )
दिगम्बरः-अलिहन्त अलिहन्त, अण्णाणरासिणा तवस्सिणा अ-
णवरज्झा मए छेलिअा णिहदा । ता हगे विचालट्टाणमाअदो | (ग)
(नेपथ्ये )
किंमैङ्गरागाभिमुखः कपाली द्विजिह्वदोषाकरधूर्तमूर्तिः ॥
विक्रीतलज्जो रमयन्भुजङ्गानज्ञानराशिः समुपागतोऽयम् ॥ २९ ॥
(प्रविश्य )
अज्ञानराशिः-मया सा पुष्पवाटिकायां चरन्ती छागी निहता |
तदि तं विचारयतु सभासलिरुपाध्यायः l
सभासलिः-(सविमशै विचार्य ') यदा ज्ञानपूर्वै छागीवधः कृतस्तदा
मूल्यं दैातव्यम् । नो चेन्न किमपि ॥
(क) वटवृक्षं यावत् ।
(ख) वैद्य एव तिमिराकुलः । तडूडितमुपचारेण ।
(ग) अर्हन्नर्हन्, अज्ञानराशिना तपस्विनानपराद्धा'मम*च्छागी निहता ।
तदहं विचारस्थानमागत*, |
१. *अग्गे वडरुक्खं? क. २: *अग्रे?*क. ३. *अन्धलओो? क. ४. *नितम्बेर्न? क-
ग. ५. *भस्माङ्गरागा-' ख. ६. *विचायतीं सभासलिना' ख. ७. *दातुमर्हति? ख.