पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

  • \

१ अङ्कः] लटकमलकम् | १ १
जन्तुकेतुः-अहो दुर्दैवमस्माकम् ।निव्र्याधयः सकलनगरप्राणिनः '
(दीर्वै निःश्वस्य ') अहो धिग्व्यवहारं वर्वरपुरस्य, यद्वैद्य एव मृतकखद्ा-
मुद्वहति l अत एवास्माभिरुद्वहनभारभयाद्गजवैद्यकमपहाय बालतन्त्रम-
भ्यस्तम् l मालस्य हि मृतस्य सुकरमुद्वहनम् | किं च |
श्मश्रुसंचयविध्वंसि जलज्ज्वलनभाजनम् |
नोपसर्पति चेर्दैग्रे मृतं मुञ्चति किं भिषक् ॥, २श्ः ॥*
सभासलिः-अहमप्यभिमतनिर्यैमः खस्त्ययनार्थे व्रजामि !
जन्तुकेतुः-कीदृशस्ते नियैमः ।
सभासलिः-यत्र्कंरटकश्राद्धेऽन्यस्य प्रवेशो न दीयते | अयमेवा-
भिमतो निर्यैमः सवैत्र |
दन्तुरा-महावेज्ज, तिमिराउला मे णअणा ण पेक्खन्ति । ता ओी-
सहं भण | (क)
जन्तुकतुः-
चैक्षूरोगे समुत्पन्ने तप्तफालं गुदे न्यसेत् ।
तदा नत्रोद्भवां पीडां मनसापि न संस्मरेत् |॥ २९ ॥
अपि च |
अर्कक्षीरं वटक्षीरं स्नुहीक्षीरं तथैव च ।
अञ्जनं तिलमात्रेण पर्वतोऽपि न दृश्यते ॥ २६ ॥
(दन्लुरां प्रति ) कियद्दूरं पश्यसि ।
W*4
(क) महावैद्य, तिमिराकुले मे नयने न पश्यतः । तदौषधं भण ।
&*、४~»
१. अस्मादनन्तरम् ‘चितां प्रज्वलितां दृष्टुा वैद्यो विस्मयमागतः । नाहं गतो न
मे भ्राता कस्येदं हस्त्नलाघवम् ॥? इत्यधिकमस्ति. २. *चेदमेर्मृतं मुञ्चति को' क.
३. अस्मादनन्तरम् *वैद्यः क्रूरो यमः क्रूरो वैद्यः क्रूरो यमादपि । यमो हरत्यसूनेव वै-
द्यस्तु सवंसूनसून् ॥' इत्यधिकमस्ति. ४. *संधिना' ख-गा.* ५. *अभिमतसंधिः' ख.
६. *कर्टश्राद्धे' ख. ७. *संधिः? क. ८. *चक्षुरौगे? इश्यारभ्य ‘दन्तुरां प्रति? इत्यन्तं
क-गा-पुस्तकयोनस्ति,