पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ ० दूकाव्यमाला l
कर्कटी लमासीत् | तत्रास्मत्पित्रा कुंटुम्बकेतुना निरक्षरेणोष्ट्रस्य र्मुखं व-
न्धयित्वा दृढतररज्जुभिराकृष्टम् । ततस्तन्मुखाद्विगलिता कर्कटी । तदे-
तस्या अपि र्मुखं बन्धयित्वा किमिति नाकृष्यते l
(ततस्तस्या हसन्ल्या मुखाद्विगलितं मीनकण्टकम् ')
(ततः सैगर्वम्)
जन्तुकेतुःऽच्-अवधार्यतामस्मदुपचारचातुर्यम्५ l
सभासलिः-जन्तुकेतो, महाप्रयलेन क्रियतार्मेस्या उपचारः ।
जन्तुकेतुः-अस्मार्दैनुष्ठिताया अस्या गुह्यागारेऽपि भविष्यति वि-
शेषः |
सभासलि:-निवेद्यतां तदुपचारः l
न्तुकेतुः-श्रूयतां चरकमतम् l
यस्य कस्य तरोर्मूलं येन केनापि पेषयेत् ।
यसैमै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥ २३ ॥
सभासलिः-औद्येह हट्टे रोदनकलकलः संवृत्तः | तैत्तत्र किं भव-
दुपचारः संजातः |
जन्तुकेतुः-नहि नहि । भवद्भिरेव यदि तत्र खस्त्ययनं कृतं
स्यात् |
सभासलिः-नहि नहि |
कुलव्याधिः-अज्ज, जइ तुम्हे दुवे वि तत्थ ण गदा, ता किं व-
ज्जेण मारिदो वणिअतणओो | (क)
(क) अार्य, यदि युवां द्वावपि तत्र न गतैौ, तर्तिक वज्रेण मारितो व-
णिक्तनयः |
१. *सकुटुम्बकेन निरक्षरेण? क; *निरक्षरेण सकुटुम्बकेन' ख. २. ‘मुष्कं' क-ख.
३• *मुश्कं' क-ख. ४. *सार्वमेिव' ख-ग. ५. *अासां? क. ६. *अनुष्ठितानामासां?
क. ७. *अद्य हट्टमध्ये' ख. ८.• *तर्ति भवतामुपचारस्तत्र संजातः? ख; *तत्र किं
२भवतोपचारः कृतः? ग,