पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

८ छ्ाव्यमाला |
मदनमञ्जरी-(सोद्वेगं संस्कृतमाश्रिरु॑य ')
अायस्यति भवतोऽयं विनैयपरस्तादृगनुरागः ।
वन्ध्यासुतर्हृदयगता मालेयं गगनकुसुमानाम् ॥ १७ ॥
सभासलिः-(मदनमञ्जरीमवलोक्य )
हठंॉक्रान्तं नीलोत्पलदलविशालालसदृश-
स्त्रिंघै-मध्यं बद्धं वलिभिरबलं वीक्ष्य विधिना |
प्रबन्धः कोऽप्यस्याः स्तनकलशयोश्चैारुरचना
ता . नितम्बप्रैीग्भारादलसगमनः केशर्देमनः ॥ १८ ॥
अांपं च ] ९
हर्षोत्फुल्लकपोलया स्तनभरव्यालोलया बालया
हेमाम्भोरुहवक्रया दरदलन्नेत्रोत्पलप्रान्तया |
दृष्टश्चेदनया कुपत्रविषमैः संधानबैन्धाकुलैः
किं न स्यान्मदनोऽपि पुङ्खितशरैव्र्यावृत्त्य लक्ष्यीकृतः ॥ १९ ॥
(दन्लुरामवलोक्य ') अये, कुतो जङ्घाव्रणव्याकुलिता भवती ।
दन्तुरा-संगामविसरेण राउत्तराएण बन्धए सुणओो दिण्णो ॥तेण
हं र्भेक्खिदम्हि । (क)
सभासलिः-कुलव्याधे, सैमाहूयतां जन्तुकेतुनामा महावैद्यः ।
कुलव्याधिः-óजैन्लुकेदुमाहृय l) इमाए गहिरणाहीवणाणं विसमो
उवअारो (ख)
दन्तुरा-उवज्झाअ, किं मं विडम्बेदि एसो । (ग)
सभासलिः-औयमविदितः किं भवत्या ।
(क) संग्रामविसरेण राउत्तराजेण बन्धके शुनको दत्तः॥तेनाहं भक्षितास्मि।
(ख) एतस्या गभीरनभिव्रणानां विषम उपचारः ।
(ग) उपाध्याय, किं मां विडम्बयल्येषः |
१. *विनयमय? ख. २‘हृदयस्थितमालेव? ख. ३. *चाङ्गरचने? क; *अङ्गचलने? ख.
४. *प्राग्भारः कटकटमनः' क ग. ५.*शमनः? ग. ६. *भङ्गाकुलै:' ख-ग. ७. *मो-
ड़िञ्अ॒म्हि' खा.<. स॒मानीय॒तैाम्' क. ९' ‘जन्तुकेतुमाहूय' इति क-ख-पुस्तकयो-
नस्ति. १०.'.*अविदितोऽयं किं? क-ख,