पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ अङ्क:] लटकमेलकस्र् | W9
अानन्दकारि मृद्भनज्वरदर्पहारि
पीयूषपङ्कपरिहासरसानुकारि l
प्रेमप्रसारि परमाभ्युदयानुकारि
वामभ्रुवामहह किं न मनोविकारि ॥l १६ ॥
कुलन्याधिः-डैये दन्तुरे, अज्ज ज्जेव्व कलहप्पिअ॒रृप्र् समं एदाणं
दसणादसणि णहाणहि करचरणणिब्बन्धभीसणो महाहवो संवुत्तो l तैदो
दव्वीखण्डेण, तदो अलादखण्डेण, तदो पीढिड्अाए,तदो हण्डिअाए एसो
उवज्झाओो हणिअ णीसारिदो | (क)
दन्तुरा-(सस्मितम् ') उवज्झाअ, ता कीस ईदिसीणं तुम्हेहिं संगमेो
विहिदो | (ख)
सभासलिः-नैष्टामिश्रोत्रियसुता मच्छरहट्टा ग्रामीणा मासोपवा-
सिनी | किं तु रँीक्षसीवातिप्रगल्भा र्वृद्धा च । अतएवाहं पतितकुचस्पर्श-
भीतः प्रबलतरनिर्वेदादत्रायातः |
दन्तुरा-जुत्तमिदं तुम्हाणं महापण्डिअाणम् । (ग)

  • →.

· (क) अये दन्तुरे, अद्यैव कलहप्रियया सममेतेषां दशनादशनि नखानखि
करचरणनिर्बन्धभीषणो महाहवः संवृत्तः | ततो दर्वीखण्डेण, ततोऽलातख-
ण्डेन, ततः पीठिकया, ततो हण्डिकया, एष उपाध्यायो हत्वा निःसारितःl
(ख) उपाध्याय, तत्किमीदृशीनां युष्माभिः संगमो विाहेतः |
(ग) युक्तमिदं युष्माकं महापण्डितानाम् ।
()
१. *अये दन्तुरे' इति क-ख-पुस्तकयोर्नास्ति. २. *पढमं? ख. ३. ‘नष्टा? सा
श्रोत्रिय-* क-ग. ४. *राक्षसीव तिष्ठति प्रगल्भा? ख. ५. ‘धृष्टा' क; ‘वृद्धा चा-
स्पृश्या । यतः । अपि स्पर्शेन या कुयीदुपलं पुलकान्वितमृ । यौवनं वार्धके सैव रा-
क्षसीव भयंकरी ॥ किंच्व । प्रायश्चित्तं न इरतः कामेिन्या पतितौ स्तनौ । उभत एव
तयोः स्पर्शे लोकोऽयं विगतादरः ॥ अपि च । पैतितान संसर्ग लयजन्ति दूरेण निर्मला
गुणिनः । इति कथयञ्जरतीनां हारः परिइरीति कुचयुगलम् ॥? .