पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ अङ्कः] लटकमेलकम् J ९
अविलम्व॒कूपझम्पः.कटुरटितकुलितदिद्युमुखो मुखरः ।
कुत्सितर्कैरणग्रामः कुधियामवधिः कुलव्याधिः ॥ २० ॥l
कुलव्याधिः-भो उवज्झाअ, एअारिसो को वि विज्जो वैीहिबन्ध-
ओो | (क)s
सभासलिः--नैाकणैितानि भवता जन्तुकेतोरनिवाग्तिप्रसराण्युपचा-
रवचनार्नि | तथा हि |
उत्काशे कण्ठदाहः प्रचुरघृतपयःपानमामज्वरार्ते
रत्ताकृष्टिः कृशानामुदरभयहरा कर्कटी सञ्जुमिश्रा |
पथ्या पथ्यातिसारे ईशि सरुजि पुंनः क्षारच्चूर्णप्रयोग-
सैतत्तन्मिथ्योपचारैस्तरुणयति यमाडम्बरं जन्तुकेतुः ॥ २१ ॥
जन्तुकेतुः-(भ्रंविदय ')
व्याधयो मदुपचारलालिता मत्प्रयुक्तममृतं विषं भवेत् |
किं यमेन सरुजां किमैौषधैर्जॉवहर्तरि पुरःस्थिते मैयि ॥ २२ ॥
दैन्तुरा-महावेज्ज, मञ्अणमञ्जरीए गले मीणकण्टअं लग्गिञ्अं वट्ट-
दि । तैतैथ किं करीअदु । (ख)
जन्तुकेतुः-(सैर्गर्वम्') र्दृष्टप्रत्ययस्तावदुपचारः । पूर्वमुष्ट्रस्य गले
(क) भेो उपाध्याय, एतादृशः कोऽपि वैद्यो व्याधिबन्धकः |
(ख) महावैद्य, मदनमञ्जर्या गले मीनकण्टकं लग्नं वर्तते | तत्र किं क्रि-


यतं |
१. *करणः कृपणः? क. २. *महावाहिबन्धणो? ख. ३. *न श्रुतानि? ग.
४. *दृशि*रुजि हितकृत्' ख. ५. *हितः? ग. ६. *तैस्तैः' ख. ७. *(प्रविश्य ख-
गतम् ) वैद्योऽइं वैद्यराजोऽहं सर्वव्याधिसमन्वितः । र्ये यं स्पृशामि हस्तेन क्षणाधै स
न जीवति ॥ व्याधयमे-' ग. <. अस्मादनन्तरं ख-पुस्तके *श्रूयतामस्मद्रुहस्य निव्यौ-
धयः । श्लीपदे च न मे पीडा गलगण्डो न बाधते । गृहिणी ग्रहृणीग्रस्ता ज्वरितं
बालकद्वयम् ॥' इल्यधिकमस्ति. ९.*दन्तुरा-जन्तुकेतुमवलॉक्य प्रणम्य'ग. १०. ‘ता?
क; *किं तत्थ करीअदु तत्थ ओोसहं भण' खै. १1. *सगर्वम्' क-ख-पुस्तकयो-
नीँस्ति. १२. *दृष्टप्रल्ययस्तावदुपचारः? क-ग-पुस्तकयोनीँस्ति.