पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

६ →→ काव्यमाला |
(प्रकाशमुपसृत्य कणैाँ स्टैष्टा सैहासं वैौमपाणिना ) अहमभिवादये |
दन्तुरा-मअणमञ्जरी दे पसीदतु ॥ एदं भद्दासणम् । उपविसदु उव-
ज्झाओो | (क)
सभासलिः---(उपवि२य l) अये, दूरत एवास्माभिराकर्णितं वसन्तगी-
तिः । तत्क सप् मदनमञ्जरी ।
कुलव्याश्ःि-उवज्झाअ, जइ तुह चरिअं कलहप्पिअा जाणिस्सदि,
ता तुम्हेर्हि किं कादव्वम् । (ख)
दन्तुरा-(सहासम् ') एदाणं कलहप्पिअा णाम पणइणी । (ग)
कुलव्याधिः-(सोल्चैसम् ') अह किम् । (घ)
दन्तुरा-मअणमञ्जरि, इदो इदो | (ङ)
मदनमञ्जरी-(उपस्टल्य ') अम्ब, को एसी | (च)
दन्तुरा-सो एसो सहासलि णाम उवज्झाओो जस्स कलहप्पिअा
णाम र्घेरिणी | (छ)
सैभासलिः-(मदनमञ्जरीमवलेोक्य ') अये, रोषोऽपि लीलावतीनांर्चि-
तमुन्मादयति | तथा हि | '
(क) मदनमञ्जरी ते प्रसीदतु | एतद्भद्रासनम् | उपविशतूपाध्यायः ॥
" (ख) उपाध्याय, यदि तव चरितं कलहप्रिया ज्ञास्यति, तदा युष्माभिः
र्विक कतैव्यम् |
(ग) एतेषां कलहप्रिया नाम प्रणयिनी ।
(घ) अथ किम् |
(ङ) मदनमञ्जरि, इत इतः ।
(च) अम्ब, क एषः l ।
(छ) स एष सभासलिर्नामोपाध्यायो यस्य कलहप्रिया नाम गृहिणी |
१. *सहासं' ग-पुस्तके नास्ति. २. *वामपाणिना' क-ख-पुस्तकयोर्नास्ति. ३. *सो-
लिासम्' क-ग-पुस्तकयोनस्ति. ४. *पइणी (पत्नी)' ख,. ५. अस्मात्प्राक् ख-पुस्तके

    • कुलव्याधिः-उवज्झाअ, पेक्ख, पेक्ख । *जहणत्थणवीदपअासमओो तणुमण्डखडव्व

पलाइगओो । णवपीणपओोइरमप्डलेिअा जणु'बम्भणसंचलपुत्तलिअा ॥?' इल्यधिकमस्ति.