पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ अङ्कः] लटकमेलकमू । ९
(नेपथ्ये )
वामागमाचारविदाँ वरिष्ठः परापकारव्यसनैकनिष्ठः |
अयं स वेदार्थपथप्रतीपः सभासलिः कौलकुलप्रदीपः ॥ १३ ॥
(पुंनर्नेपथ्ये सहासम्)
बैडुः-चैये, अाश्चर्यमाश्चर्यम् । इदानीं कुट्टनीभवनर्मेलंक्रियते महा-
महोपाक्ष्यायेन दाम्भिकनक्रवर्तिना र्मेहाहवपालिना र्जिनि॒दतवन्दमालिना
तिमिराकुलनयनेनापि परदोषदर्शिना सभासलिना । *^
(ततः प्रविशति कुलव्याधिबटुकेनानुगम्यमानः सभासलिः )
सभासलिः-भो भोः कुलव्याधे, क सा दन्तुरा कुट्टनी ।
कुलव्याधिः-एसा सा वसीकरणमन्तं जवन्ती भुजंगमग्गं मग्गअ-
न्ती वट्टदि | (क)
सभासलिः-(तामवलोक्य खगतम् )
• अन्तर्निमग्मं नयनद्वयेन कचित्प्रयातं नवयौवनेन ।
f"\* भर्मौौ कपोलैौ पतितं कुचाभ्यां मन्ये भयान्मन्मथसायकानाम् ॥१४ ॥
ांकंच ]
भुजंगदंशर्व्वसनाकुलाया दन्ता बैहिर्गा इव दन्तुरायाः ।
बन्धानुसंधानपरा यदीया पाशोपमा वल्गति कर्णपाली ॥ १९ ॥*
४*wWivक्४५*ni**न**→*Y
पानीयं दत्तम् | ही ही ही | बगउलीग्रामीणस्य झगडगसारस्य ठष्कश्रेष्ठिनो ले-
खसंपुटिका प्रवाहपतिता | चमरसेनविहारवासिना तेन बन्दिना व्यसनाकरेण
निदीँरितं पट्टशाटकम् l तदेतैर्दुर्विदग्धैर्भण्डितास्मि | भणितं च केनापि-

  • ‘दुष्टभुर्जगो यो निजगृहे लजितो दुष्टस्रेहो यो दानविवर्जितः |

स कुरूपो यो हृदये न रोचते प्रस्तरकठिनो यो निष्टुरं वदति ॥'
(क) एषा सा वशीकरणमन्त्रं जपन्ती भुजंगमार्गे मार्गयमाणा वर्तते ।
१. ‘बटुः सहासूम्' ग. २. *बटुः? ख-पुस्तके नास्ति. ३. *अये' क-पुरूतके
नास्ति. ४. *अलंकृतं दाम्भिक? ग. ५. *अनेन महाविटमेलिना? ग. ६. *व्यसना-
तुराया? ख-ग. ७. *बहिःस्था? ग. ८. अस्मे॒ाच्छ्रुोकादूर्गन्तरं ग-पुस्तके *अपि च ।
गल्छैौ*जरद्रल्लकसंनिकाशौ हारिद्ररब्धा(?) सदृशैौ पेयंयेधरौ । विशीर्णचुलीसदृशं भगोदरं
तथापि रण्डास्ति रताभिलाषिणी ॥? इलधिकमस्ति.