पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

४ कृाव्यमाला ।
(ततः प्रविंशति र्दन्तशूलप्रामीणा दन्तुरा नाम कुट्टनी )
दन्तुरा-(परिकम्यावलेोक्य च ) एसो सो *मत्तकलकण्ठकलअलाकु-
लिअदसदिम्मुहो वसन्तसमअसमारम्भो वट्टदि | ता किं ण गिण्हदि बन्ध-
ईकदं भूइभाअणं दरिहडागामीणो तवसिओो अण्णाणराशिः ।.अण्णं अ
हग्गउलीगामीणेण जडासुरदिअम्बरेण ण इच्छिअा पिच्छिअा । सुण्डिवा-
लगामीणेण सहाप्र्मुलेिणा महोपज्झाएण वि बन्धअं कदुअ रअणकरण्डिअा
छण्डिअा । ही ही ही । ढुण्ढौलीगामीणस्स फुङ्कटमिस्सस्स णिरक्खरं
सच्छपोत्थिअं पवाहे पडिदम् । हडिवाडिगामीणस्स णिरक्खरसुअस्स
जन्तुकेउणो महावेज्जस्स ओोसहकरण्डिणा मूसएर्हि खण्डिदा । टिकडउ-
वाडगाममुहमण्डणेण कुलवाहिणा बटुएण बन्धनं कदुअ ण पत्थिअा
धुक्तिअा । णिस्सतानग्गामसरोवरराअहंसेन संगामविसरेण राउत्तराएण
बन्धञ्अं कदुअ सुणअस्स पाणिअं दिण्णम् ॥ ही ही ही । बगउलीगामी-
णस्स झगडगसारस्स ठकसाहुणो लेहसंपुडिअा पवाहपडिअा । चमरसे-
णविहारवासिणा तेण बन्दिएण वसणाओरेण णिद्दारिअं पडसाडिअम् | ता
एर्हि दुव्विदद्देर्हि भण्डिदम्हि | भणिदं च केणा वि-
‘दुट्टभुअंगो जो णिअघरलज्जइ दुट्टसिणेहो जो दाणविवज्जइ l
सकुरूओोजो हिअए ण रुच्चइं पत्थरकठिणो जो निडुरं वच्चइ ॥ १२ ॥' (क)
(क) एष स मत्तकलकण्ठकलकलाकुलितदशदिञ्जुखो वसन्तसमयसमा-
रम्भो वर्तते । तर्तिक न गृह्णाति बन्धकीकृतं भूतिभाजनं दरिहडाग्रामीणस्त-
पस्वीं अज्ञानराशिः । अन्यच्च हग्गउलीग्रामीणेन जटासुरदिगम्बरेण नेच्छिता
पिच्छिका | सुण्डिवालप्रामीणेन सभासालिना महोपाध्यायेनापि बन्धकं कृत्वा
रत्तकरण्डिका लयक्ता । ही ही ही । दुण्ढौलीग्रामीणस्य फुङ्कटमिश्रस्य निर-
क्षरं शास्त्रपुस्तकं प्रवाहे पतितम् । हडिवाडिग्रामीणस्य निरक्षरसुतस्य' जन्तु-
केतेोर्महावैद्यस्यैौषधकरण्डिका मूषकैः खण्डिता । टिकडउवालग्राममुखम-
ण्डनेन कुलव्याधिना बटुकेन बन्धनं कृत्वा न प्रार्थिता धोतिका । निःसं-
तानग्रामसरोवरराजहंसेन संग्रामविसरेण राउत्तराजेन बन्धकं कृत्वा शुनकृस्य
१. ‘दन्तश्शून्य? ग. २. *परिवृल्य' क. ? `* →→*→***→→→ञ्→