पृष्ठम्:Laghu paniniyam vol2.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्तयः ।
तूदाहरणेषु छन्दसि बाहुलकेन नस्यानुनासिक इति समाधेयम्; रुरन्ता-
गमो वा विधीयताम् । शेषसूत्रत्रयस्य नससंयोगविषयकत्वादुक्तः संयो-
गान्तलोपनिषेध एव पर्याप्नोति ।
८८

एवमस्मदुक्तनयेन शसो नुमागमं विधाय इष्टेषु निमित्तेषु संयोगा-
न्तलोपम्य निषेध एव ऋजुलंघुर्न्याय्य आगमानुसारी च पन्थाः । संयो-
गान्तलोपस्तावत् स्थलान्तरे विकल्प्यतां 'नात्तो वा मि' इति । पश्यन्त्समेति,
कृतवान्त्सर्व, अगमन्त्सैन्यानि इत्युदाहरणानि । संयोगान्तलोपप्रकरणे
एवं सूत्रयित्वा 'नश्च (सिधुक्) इति सूत्रं त्यज्यताम् । एवं कृते सप्तविधेषु
नान्तवर्गेषु परिगणितेषु चतुर्थपञ्चमयोरेव तकारस्य सत्त्वादन्येषु विधिर्न प्र-
वर्तेतेति चेत् काममिष्टापत्तिरेवास्माकम् । वैकल्पिकोऽयं धुगागमश्छन्दास ताह-
शेष्वेव हि लक्ष्येषूपलभ्यते । लोके तु न कुत्राप्युपयुज्यते । अत एव
च्छान्दसप्रकरणे इदं सूत्रमुपन्यस्तमस्माभिः । आचार्येणापि व्यवस्थितविभा-
षैवेयमुद्दिष्टा स्यात् । अनेन रुत्वधुडागमाभ्यां साधितस्य सन्धिविशेषस्यो-
पपत्तिरासादिता । मूलस्वरान्तशब्दानां द्वितीयाबहुवचने गोथिकायां (वुल्फा-
न्सु= वृकान्',) ('गस्तिन्स्=अतिथीन्') 'सुनुन्स्=(सूनून्') इति नससंयोग-
दर्शनात् स्थिरीकृतोऽस्मदम्यूहः । गोथिका हि प्रायो जरत्तराणि रूपाण्य-
क्षतानि रक्षन्ती दृष्टा । कूटस्थार्यभाषायां स्थितः सकारः संस्कृते संयोगा-
न्तलोपेन नश्यन्नपि ‘तांस्तान्’ ‘परिधीरँति' नँः पाहि' इत्यादिषु विरळेषु
लक्ष्येषु वेषभेदेनाद्यापि निलीय तिष्ठन्, चरित्रपर्यालोचकैः परं प्रत्यभिज्ञा-
यते । अयं ह्यतिसूक्ष्मदर्शिनः पाणिनेरपि विशालदेशव्यापिन्यां दृष्टौ नाप-
सदिति चित्रीयामहे ।
अथ 'तस्मिंस्तरौ' 'कृतवांश्चित्रं' 'महांष्टीकते' इत्यादिषु लौकिकेषु
लक्ष्येषु का गतिरित्याक्षेपः समाधातव्यः शिष्यते । अनुमानप्रमाणे यथा
हेत्वाभासस्तथा उपमानप्रमाणे साम्याभासः । तद्विलसितस्य फलान्येता-
नीति ब्रमः । 'विद्वांश्चलति', 'दुर्गास्तरति' इत्यादौ दृष्टं रूपं
रणात्तुल्यन्यायस्यातिप्रसारणेनात दर्हेष्वापे देशेषु
आगमविस्म
प्रचारितमित्येव । न
आगमन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९९&oldid=347341" इत्यस्माद् प्रतिप्राप्तम्