पृष्ठम्:Laghu paniniyam vol2.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्तयः ।
८७
डयितुम्? एवं सूत्रस्यैव प्रयोजनादर्शनाद्व्यामुह्यन्तं शिष्यं सिद्धान्तकौमुदी -
कारा दीक्षिता अकाण्डकोलाहलेन व्यामोहयन्तितराम् । ते हि सूत्रफल-
विचारे तूष्णीकाः सहस्रवार्षिक सत्रवदनुष्ठानाक्षमत्वेनोपेक्षितान् सान्यासिक-
त्वेन स्थित्वा ग्रन्थकोणे क्वचित् सुप्तान् द्वित्वादिविधीनुत्थाप्य ‘संस्कर्ता’
इत्यत्र रूपाणामष्टोत्तरं शतं सम्पाद्य तत्संख्याकानां रूप्याणामिव लाभेन
धन्यमात्मानं मन्यमाना वल्गन्ते ।
रुविधावस्मिन् सर्वत्रापि मकारो नकारो वा रोः स्थानी; तौ च
वक्ष्यमाणेन नयेनापदान्तत्वे जाते पृथग्यत्नं विनैव 'नश्चापदान्तस्य झलि'
इति अनुस्वारत्वं प्राप्नुयाताम् | अनुनासिकोऽप्यपेक्षितश्चेत् कामं सोऽपि
विकल्प्यताम् । ततः परं सकारश्रवणायैव नवो यत्न आस्थातव्यः । स
चैवं संविधीयते – 'पुमः खय्यम्परे' प्रभृतिभिर्निमित्तैः संयोगान्तलोपः प्रति-
षेद्धव्यः । तदा पुंस्कामा पुंश्चली पुंस्पुत्रोऽप्यनायासमुत्पद्यते । 'पुंस्'
इति सकारान्तो हि शब्दः । रुत्वविसर्गसत्वान्यत्रापि प्रवर्तमानानि कामं
प्रवर्तन्ताम् । जिह्वामूलीयोपध्मानीययोर्वारणन्तूभयत्रापि तुल्यम् ।
-
इह सप्तधा नान्तानि पदानि संभवन्ति – (१) अजन्तपुल्लिङ्ग-
द्वितीयाबहुवचनानि । (२) वस्वीयसुन्नन्तपुल्लिङ्ग-प्रथमैकवचनानि । (३)
अनिनन्तानां संबुद्धिः । (४) शतृवतुमतुक्तवत्वन्तलिङ्गानामपि प्रथमै-
कवचनानि । (५) लङ्लुङ्लङपरस्मैपदप्रथम पुरुषबहुवचनानि । (६)
अदन्तसर्वनामसप्तम्येकवचनानि । (७) भवान् - पुमान्-प्रभृतीनि विशेष-
रूपाणि च । अतो नश्छवीति विधिर्विशालं विषयं व्याप्नोति । तत्र यथो-
पक्षिप्तं 'तस्माच्छसो नुं पुंसि' इति सूत्रयित्वा नात् सस्य च्छव्यम्परे संयो-
गान्तलोपप्रतिषेधेन प्रथमद्वितीयवर्गयोरभष्टिसिद्धिः । तृतीयवर्गे निषेद्धव्यो
हल्ङ्यादिलोप इत्येव भेदः । 'उभयथक्षु' इत्युत्तरसूत्रेणोक्ता रुविधेः क्वचि-
दप्रवृत्तिः शेषवर्गत्रयविषये प्रायो व्यवस्थिता दृश्यते इति च्छन्दसि न
कापि क्षतिः । 'दीर्घादटि' इत्यपूर्वो विधिरपि भूयसा शसन्तान् वस्वीय-
स्वन्तांश्चैव विषयीकरोति । 'महाँ इन्द्रो य ओजसा' इत्यादिष्वतिविरलेषु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९८&oldid=347340" इत्यस्माद् प्रतिप्राप्तम्