पृष्ठम्:Laghu paniniyam vol2.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्थानचर्चा ।
७३
वाक्यानि जल्पितानीति केनेदातीं प्रत्यक्षीकृतम् ? वैदिकावस्था तावत् कौतु-
कभरितं कौमारं वय एव दर्शयति, न पुनरतिशैशवम् | नोपलभ्यते च
कुत्रापि ऋग्वेदात् प्राचीनतरः सं कृतोपनिबद्धो ग्रन्थः । अतः स्वकीयं
तत्रं यावच्छक्यमागमिकं कृतवान् पाणिनिरिति सन्तोष्टव्यम् ।

अद्य पुनः प्रणष्टस्य पूर्वचरितस्य पुनरुपकल्पनाय समारब्ध-
विविधप्रयत्नकलापैः पाश्चात्यैर्महाशयैर्महता प्रयासेन चिरादृष्टं संस्कृत-
भाषायाः प्रभवस्थानम् । तद्दर्शने च पाणिनीयं व्याकरणं भूयसा तेषा-
मुपाकरोदित्यत्राप्याचार्य एव प्रथममभिनन्दनमर्हति । महाभाष्यसम्पादिता-
नि सोपानान्येव शमर्ण्यदेशीयान् (German) अन्तर्वाणीन् भाषाशास्त्रस्य
गभीरं तलमवातीतरन् । वर्णविकारेषु, रूपभेदोपाधिषु, वृत्तिषु, समभि-
व्याहारशक्तिषु, स्फोटे च पतञ्जलिना संस्कृत भाषामेका मधिकृत्यावतारि-
तासु चर्चासु भूयस्यो विशेषविवक्षां विना भाषासामान्यमनुगृह्णन्तीति
व्याप्तिं गृहीत्वा पाश्चात्यैः प्रवर्तितं भाषाशास्त्रम् | तस्यैवं परम्परया
पाणिन्युपज्ञत्वाल्लघुपाणिनीयोपसंहाराव सरे ऽस्मिस्त दीयविज्ञानाधिगतानां न-
वानामर्थानामंशतो निबन्धनमनाशास्यं न भवेदिति किञ्चित् प्रस्तूयते ।
सुकरं चैतदेतावति कृते विचारे, यतः पाणिनिना चोदितेषु विधिष्व-
ज्ञातयुक्तीनां केषाञ्चिदुपपत्तिवासनै वास्मत्कर्तव्यत्वेनावशिष्यते । पूर्वमेव
स्वरप्रकरणे वैदिकप्रक्रियायां च भाषाविज्ञानीयविध्यनुसारेण विमर्शाः
कतिचन प्रसङ्गवशादवतारिताः । किन्तु तत्र पाणिनीयतन्त्रानुकूलनाय
सविशेषो यत्न आस्थातव्य असीत् । इतः परं तन्त्रनिरपेक्षं सामान्यदृष्ट्या
विषयव्यालोडनमेव भविष्यति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८४&oldid=347324" इत्यस्माद् प्रतिप्राप्तम्