पृष्ठम्:Laghu paniniyam vol2.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०
लक्षणकरणम् ।
निरुक्तः । तृतीयचतुर्थपञ्चमाध्यायाः प्रत्ययाधिकारान्तर्भूताः; तत्र
प्रकृतिभ्यः परे ये विधीयन्ते ते प्रत्यया इत्येव । तथा निपातोऽव्ययं,
सर्वादिगणः सर्वनाम इत्यादि । एवं प्रातिस्विक उपदेशः परिगणनं वा
क्रियते न तु व्यावर्तकं लक्षणम् । परसंसर्गेणार्थप्रत्यायकः प्रत्ययः; धात्व-
र्थोपस्कारक उपसर्गः; लिङ्गसंख्यान्वयायोग्यमव्ययं; सकृदुपात्तस्य नाम्नः
परामर्शकं सर्वनाम इतिवलक्षणकरणे का हानिः ? सत्यम्; बहुधा व्यभि
चारो जागर्ति । तथाहि — प्रत्यये - स्वार्थिका आप सन्ति प्रत्ययाः । विक-
रणानि हि न काञ्चदर्थ बोधयन्ति । 'इयत्' इति शब्दे प्रकृतिसंसर्गो
नास्ति । इवादयो निपाता अपि परसंसर्गेणार्थबोधकाः । इति लक्षणस्या-
व्याप्तिरतिव्याप्तिश्च । उपमर्गे - मुहुर्भूयः पुनरादयोऽपि क्रियामेवोपस्कुर्व-
न्तीत्यतिव्याप्तिः । अव्यये -- अपदिशमिति क्लीवाव्ययमुच्यते । त्रतमादि-
विभक्त यव्ययेषु विशेष्यानुरोधेन लिङ्गवचनयोगो वक्तव्यो वर्तते । सर्वना-
मसु- उक्तो व्यावर्तकधर्मः सर्वाद्यन्तर्गणे त्यदादावेव व्याप्नोति । अतिव्या-
प्नोति च 'अयं जनः' इत्यादी समुदाये, “श्रुत्वा देवः प्रमाणं" इत्यादिवा-
क्यगतेषु देवादिशब्देषु च ।
-
यथोक्ताव्याप्त्यतिव्याप्तिपरिहाराय निष्कर्षे क्रियमाणे नानाविशे-
षणानि देयानि स्युः । तैश्च लक्षणवाक्यानां महान् विकारो जायेत ।
किमित्यास्थीयते तादृशो यत्नः ? रूपसिद्धिर्हि शब्दशास्त्रस्य प्रथमं प्रयोजनं,
विभागकरणं तु गौणमेव । अकजर्हता, वृत्तिषु पुंवद्भामः, ङसिङयोः
स्मात्स्मिन्नादयः इत्यादिः प्रक्रिया यस्य तन्नामपदं सर्वनाम इत्येव वैया -
करणो ब्रूयात् । प्रथमचरमादयः कदाचि'जसः शेः' संविभागिनो दृष्टा
इति तेऽापे जास विभाषा सर्वनामानि । एवमादिषु कार्यातिदेशार्थं संज्ञैवा-
तिदिश्यते । गुणवृद्धिप्रयोजकत्वादयो धर्मा यस्य
सत्ववाचकमसत्ववाचकं
व्ययम् । एवमन्यत्रापि व्याकरणप्रक्रियैव संज्ञाया नियामिका, न त्वनुगतो
प्रत्ययः ।
वा 'सदृशं त्रिषु लिङ्गेषु.. . यन्त्र व्येति तद-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८१&oldid=347320" इत्यस्माद् प्रतिप्राप्तम्