पृष्ठम्:Laghu paniniyam vol2.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वतन्त्र कल्पनाः ।
भीष्टं रूपं लभेरन् । सार्वधातुकेषु परं अनुप्रत्ययेनेष्ट सिद्धिरिति चेच्छृणु ।
तनादिनवके तनु, मनु, घृणु, वनु, षणु इति पञ्च धातवो गणान्त-
रेषु पाठादार्धधातुकेष्वनिष्टं रूपं न प्रतिपद्येरन् । शेषाणां क्षणु, क्षिणु, तृणु,
ऋणु इति चतुर्गामेवानिष्टरूपापत्तिः प्रतिविधेया । तत्र च क्ङिति झलादौ
प्रत्यये अनुनासिकलोपो जागर्त । तेन यथोपन्यस्तं निरनुनासिकपाठे
लाभ एव । क्षतं क्षतिः इत्यादीन्येषां लोके दृष्टश्रुतानि रूपाणि सिद्धानि ।
अझलादावक्ङिति च स्यतासिल्युण्वुलादिष्वनिष्टं रूपं प्रसज्येतेति चेत् प्रस-
ज्यतां कामम् । क एनांस्तेषु प्रयोक्ष्यते ? न हि धातुपाठे पठिताः सर्वेऽपि
धातवः सर्वेषु कृत्सु लकारेषु च प्रयोक्तव्या इत्यस्ति नियमः । केचिद्धा-
तवः सार्वधातुकमात्रविषयाः, अन्ये आर्धधातुकमात्रविषयाः इति सर्वेऽनुम
न्यन्ते । व्याप्रियते, अवीते इत्यादयः परे उपसर्गप्रतिनियताः। किञ्च
नामानि धातुजान्येवेति शपथं कृत्वा नैरुक्ता वैयाकरणेषु शाकटायनप्रभृ-
तयश्च तन्निर्वहह्णाय विचित्रान् धातनुपकल्पयन्ति । तेभ्यः सर्वेभ्यः कृत्ति-
ङोरुत्पत्तिं त एव नेच्छन्ति । यथाह यास्कः – “अथापि भाषिकेभ्यो
धातुभ्यो नैगमाः कृतो भाष्यन्ते दमूनाः क्षेत्रसाधा इति; अथापि
नैगमेभ्यो भाषिकाः–उष्णं घृतमिति; अथापि प्रकृतय एवैकेषु भाष्यन्ते;
विकृतय एकेषु (देशेषु) । शवतिर्गतिकर्मा कम्बोजेष्येव भाष्यते....,
विका-
रमस्यायेंषुभाष शव इति । दातिलेवनार्थे प्राच्येषु, दात्रमुदीच्येषु
। २ । १ । ३ । ४ । ” इति । एवं क्षण्वादिचतुष्टयस्य लुडादौ प्रयोगो
मास्तु । इदमन्यदप्यस्त्यस्माकमनुकूलम् – यदस्मदुक्तनये तृणुप्रभृतीना-
मिगुपधानामनिष्टो लघूपधगुणो न प्राप्नोति । अत्र सिद्धान्तकौमुदीकारः
“उ - प्रत्ययनिमित्तो लघूपधगुण: 'संज्ञापूर्वको विधिरनित्य' इति न भवती-
त्यात्रेयादयः भवत्येवेत्यन्ये" इत्युक्ता क्षिणोति क्षेणोति इत्युभयथाप्यु-
दाहरति । आत्रेयादिमतमेव च "तृणुते तृणं च " इति प्रयाञ्जनो 'गुरुकल-
लिष्टो मुगरिः कवि' - राद्रियते । भट्टोजिदीक्षितानामपि 'संज्ञापूर्वको
विधिरनित्य' इति परिभाषाया भाष्यानुक्तत्वमेवारुचिबीजं, न तु क्षेणोति
तर्णुते इति विरूपेषु रूपेषु पक्षपात इति स्फुटमवे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७९&oldid=347318" इत्यस्माद् प्रतिप्राप्तम्