पृष्ठम्:Laghu paniniyam vol2.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रप्रतिष्ठा ।
थ, अथ, घन्, क्त, अच्, अप्, इत्र, क एतदन्तानां गतिकार-
कोपपदेभ्यः परेषामन्त उदात्त: । 'गतिकारकोपपदात्कृत्' इति कृदुत्त-
रपदप्रकृतिस्वरस्यापवादः । प्रत्ययेष्वाद्यावौणादिकौ । अन्ये कृतः ।
योज्यमुदाहरणम् । अत्र समासस्वरविधौ सामान्यविधीनपि कांश्चिदुपेक्ष्य
दिङ्मात्रमेव दर्शितम्। वाक्यस्वरविधिः सम्भवन् प्लुतविधिना एकश्रुति-
विधिना च चरितार्थः ॥
www
तन्त्रप्रतिष्ठा ।
एवमत्र पाणिनीयैः सूत्रैः सामान्यतो निरूपिता रूपसिद्धिः शब्दा-
नां लौकिकानां वैदिकानां च । विशेषविधिष्वपि येकेचिदवश्यविज्ञेयतया
प्रतिभातास्तत्र तत्रोपात्ताः । शेषास्त्वेतावता समधिगतशास्त्रमर्यादस्य छात्र-
स्य विना व्याख्यानमष्टाध्यायीपरिशीलनादेव सुगमा भविष्यन्तीति विश्व-
सिमः । सन्ति च काशिकावृत्तिप्रभृतयोऽनुगतव्याख्यानपरा ग्रन्थाः ।
सत्यं, आचार्येणानुशिष्टायां सूत्राणां किञ्चिदूनचतुस्सहस्रयामर्धमपि नास्मा-
भिर्विवृतम्, अथापि निसर्गदुरासदे पाणिनीयतन्त्रमहादुर्गे सुकुमारमतीनां
प्रविविक्षूणां सुखप्रवेशक्षमं द्वारमेकं चेदेतावता व्यवसायेनोहङ्कितं तर्हि
फलितमेव काममस्मन्मनोरथैः । अथोपक्रान्तस्य प्रक्रियासिद्धिं परमप्रयोजनं
प्रकल्प्य तत इतो विप्रकीर्णानां कतिपयसूत्राणामापातसुगमेन विवरणेन पर-
मुपदर्शित स्वरूपस्य पाणिनीयतन्त्रस्य संक्षिप्तमपि सर्वकषं कमपि सर्वा-
जीणं विमर्शमनिर्वर्त्य सहसोपसंहरणमन्याय्यं मन्यामहे । अतः संस्कृतसा-
हित्यसाम्राज्ये कियती श्रीपाणिनिमहर्षेः प्रतिष्ठेति विचारयिष्यामः ।
पाणिनिस्तावत् शाकल्यशाकटायनप्रभृतीन् दशाचार्यान् नामग्राहं
स्मरति, 'प्राचां' 'उदीचां' 'आचार्याणां' 'एकेषां' इति चतुरश्च बहुव-
चनेन निर्दिशति । सैवरेभिः स्वतन्त्रव्याकरणप्रणेतृभिश्च भवितव्यम् ।
अन्यथा तत्स्मरणस्यानर्थक्यं प्रसज्येत । पूर्ववैयाकरणानां मतानि विविच्य

  • १. शाकल्यः, २. शाकटायन:, ३. गार्ग्य:, ४. भारद्वाजः,

2013 4. आपिशलिः
६. काश्यपः, स्फोटायनः, ८, चाक्रबर्मणः, ९. सेनकः, १० गालव:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७४&oldid=347313" इत्यस्माद् प्रतिप्राप्तम्