पृष्ठम्:Laghu paniniyam vol2.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रप्रतिष्ठा ।
'औङ आप: ' 'आङो
निर्दिशन्नाचार्य आत्मनस्तदुपजीवित्वमनुमापयति ।
नास्त्रियां' इति कदाचित्तदीयैश्च सङ्केतैर्व्यवहरति । विभक्तिसमासादीनां
प्रथमाव्ययीभावादीनि नामानि सिद्धवत्कृत्य न लक्षयति । तथैवागमा-
देशप्रत्ययानपि । लोपस्य लक्षणकरणं तु 'प्रत्ययस्य लुकलुलुपः' इति
विशेषसंज्ञाविधानार्थं स्यात् । गुणवृद्धिसंप्रसारणोपसर्गादयोऽनुगतार्थाः
संज्ञाः प्रायः प्राचीना एवेति प्रतिभाति । कुतस्तर्हि गुणवृध्यादयो लक्षिताः,
प्रथमाव्ययीभावादयस्तु नेति न चोदनीयम् । प्रथमादयो विभक्तिसंज्ञाः
केवलसंख्यानिबन्धनत्वानिर्वचनं नापेक्षन्ते, अन्ये तु परिभाषिकत्वात्
सङ्केतितार्थस्मरणाय निरूपितस्वरूपा इत्येव । 'औङ्' 'आङ्' इत्युक्तयोर्विभ-
क्त्योः प्रत्ययशरीरबाह्यस्य ङकारस्य श्रवणादनुबन्धकरणं प्राचीनैरप्याह-
तमिति ज्ञायते । अनुबन्धानां प्रत्याहारकरणे विनियोगोऽपि प्राचीनैः
प्रहतः पन्था भवितुमर्हति । अन्यथा इत्संज्ञापेक्षेण प्रत्याहारनयेन निर्व-
तितं हल्पदं इत्संज्ञोपदेशके 'हलन्त्य' - सूत्र एव प्रयुज्य व्याख्यातृभिरुद्घो-
षितस्यान्योन्याश्रयदोषस्यावकाशमाचार्यो नादास्यत् ।
६४
प्राचीन ग्रन्थानामधुनान धिगमात् कियदुपकृतं तैः पाणिनेरिति परि-
च्छेत्तुं न पारयामः । एतावत्तु जानीमः, यत् पाणिनीयापेक्षया गणनीयः
कोऽपि गुणनिकर्षस्तेषामासीदिति । ते सर्वे सिलिन्धनाशं नष्टाः, पाणिनी-
यस्तु सुमेरुरिवाद्याप्यक्षोम्यो वर्तते । लोके हि जीवितमत्सरे गुणोत्कृष्ट
एवोद्रिच्यते । क्षुद्रो वा प्रभूतो वा भवतु पाणिनेः पुरोगामिभ्य उपनतो
विज्ञानदायः, स तं स्वयत्नेन पुष्कलीकृत्य क्षोदक्षमं सर्वभाषानुग्राहकं
शब्दानुशासनमकल्पयदिति तु प्रत्यक्षम् । प्रतिदिनमिवोदीयमानैर्नवनवैर्वि-
कौरैर्वैदिकभाषातो लौकिकभाषाया विदूरीभावे प्रसक्ते श्रुतीनामार्थो विस्मृतो
मा भूदिति 'रक्षोहागमलध्वसन्देहान् प्रयोजनं' प्रकल्प्य शब्दान् व्युत्पा-
दयितुं व्याकर्तुं च सर्वतः पण्डितैः प्रवर्तितस्य यत्नस्य परिणामात्मना समु-
द्भूतेषु निरुक्तेषु व्याकरणेषु च यास्कनिरुक्तं पाणिनिव्याकरणं चेत्येकैकमे-
बाद्यत्वेऽस्माभिरुपलभ्यते । गुणानुरागी लोक इति न्यायादनयोः सुरक्षित
त्वमेवास्पदीकृत्य प्रशस्ततरत्वमनुमितमित्येव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/७५&oldid=347314" इत्यस्माद् प्रतिप्राप्तम्