पृष्ठम्:Laghu paniniyam vol2.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुप्स्वरः ।
(१९१७) अञ्चेश्छन्दस्यसर्वनामस्थानम् | ६ | १ | १७०
इन्द्रो दधीचो अस्थभिः ।
(32.813
‘चौ' इति वक्ष्यमाणस्य प्रकृतेरन्तोदात्तस्यापवादः [15
(१९१८) ऊडिदंपदाद्यप्पुरैद्युभ्यः । ६ । १ । १७१ ।
एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । यथा—
प्रष्ठौहः | अप्—अपः ।
पुंस्– पुंसः ।
आभ्यां
-रायः ।
पदाद्यादेश:-
पदा
दिव्—दिवः ।
(220)
(१९१९) शतुरनुमो नद्यजादी । ६ । १ । १७३ ।
नुंहीनश तृप्रत्ययान्ता दन्तोदात्तात् परा ङी अजाद्यसर्वनामस्थान-
विभक्तिश्चोदात्ता । यथा- तुदती—तुदता ।
ऊठ्-
इदम्-
(१९२०) उदात्तयणो हल्पूर्वात् । ६ । १ । १७४ ।
नदी अजाद्यसर्वनामस्थानं चोदात्तम् । यथा -
-
कत्री— कर्त्री-उदात्तस्य तृच ऋकारस्य यण् ।
09 (१९२१) नोधात्वोः । ६ । १ । १७५ ।
पूर्वोक्तं न । यथा – ब्रह्मबन्ध्वा खलप्वे
(523)

(१९२२) नामन्यतरस्याम् । ६ । १ । १७७।
ह्रस्वात् परो नामुदात्तो वा । यथा-
अनीनां, अनीनां - वायूनां, वायूनां ।
(१९२३) ड्याश्छन्दसि बहुलम् | ६ | १ । १७८ ।
ड्यन्तात् परो नां छन्दसि बहुलमुदात्तः।
(१९२४) न गोश्वन् साववर्णराडङ्क्रङ्कद्भ्यः । ६ । १ । १८२ ।
एभ्यस्तृतीयादिर्विभक्तिर्नोदात्त: । साववर्णः प्रथमैकवचने अवर्णान्तः । कृदिति
कृञः क्विप् । अङ् इति अञ्चते: पूजार्थकात् क्विन् । यथा - गवा । भुने । येभ्यः,
तेभ्यः । केभ्यः । राजः । प्राश्चि । क्रुञ्ज । कृत्सु
ने

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६४&oldid=347303" इत्यस्माद् प्रतिप्राप्तम्