पृष्ठम्:Laghu paniniyam vol2.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिद्स्वरः ।
०३) (१९२५) सर्वस्य सुपि | ६ | १ | १९१ ।

आदिरुदात्तः । यथा - सर्वः सर्वौ सर्वे ।
(१९२६) आमन्त्रितस्य च (आदिरुदात्तः) । ६ । १ । १९८ ।
यथा— हे देव देवौ देवाः ।
वाक्यादिस्थस्यैवायमाद्युदात्तः । पदात् परस्य तु सर्वानुदात्तो वक्ष्यते ।
(१९२७) युष्मदस्मदोर्डसि । ६ । १ । २११ ।
(१९२८) ङयि च । ६ । १ । २१२ ।
आदिरुदात्तः । यथा— तव । मम । तुभ्यम् । मह्यम् ।
(१९२९) चौ (अन्तः) । ६ । १ । २२२)
लुप्ताकारनकारे अञ्चतौ परे पूर्वस्यान्त उदात्तः । यथा—देवद्रीची ।
(४) तिङ्स्वरः।
(१९३०) तास्यानुदात्तङन्ददुपदेशाल्लसार्वधातुकमनुदात्त-
महिङगेः । ६ । १ । १८६ ।
तासेरनुदात्तेतो ङितोऽकारान्तोपदेशाच्चाङ्गात्परं लकारात्मकं सार्व-
धातुकमनुदात्तं स्यात् । हूनु इङ् इत्येताभ्यां परं तु न । यथा -
e
दातारौ
अनुदात्तेत्- | आस्ते आसते
ङित् +
शेते शयाते
तासि -
-
दातारः ।
आसते ।
शेरते ।
अदुपदेश- पचतः तुदतः
करिष्यतः ।
विधिरयं महान्तं व्याप्नोति विषयम् । लकारेषु लिडाशीलिंडौ द्वावेवार्द्ध-
धातुकौ । अनुदात्तेत्साहचर्याद्यद्यपि ङिद्धातुरेव गृह्यते तथापि आदा-
दिका आत्मनेपदिनः सर्वेऽत्रान्तर्भूताः । शप् - श्यन्--श-यक्-चङ्-अङ्
वस्थापि आ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६५&oldid=347304" इत्यस्माद् प्रतिप्राप्तम्