पृष्ठम्:Laghu paniniyam vol2.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुप्स्वरः ।
(३) सुप्स्वरः ।
-
'अनुदात्तौ सुप्पितौ' (१९०१) इति सुपः सर्वानुदात्ताः । दीव्य-
तीति देव इति पचाद्यजन्तो देवशब्दश्चित्त्वादन्तोदात्तः । देवस् इति प्रथ-
मैकवचने प्रत्ययस्य हल्मात्रत्वात् प्रत्ययस्वरस्य नावकाशः । देव औ इति
द्विवचने उदात्तेन सहकादेशात् औप्रत्यय उदात्तो भवति । एवमन्यत्रा-
प्यजादिप्रत्ययेष्वेकादेशे । इनादेशे गुणस्योदात्तत्वे तस्मात् परो नकार
'उदात्तादनुदात्तस्य....' इति स्वरितः । आमन्त्रितस्याद्युदात्तत्वं वक्ष्यते-
देवाः
SEPE
देवः
हे देव
. देवम्
देवौ
हे देव
हे देवाः
देवान्
देवैः—देवेभिः क
EEEEEE.
देवस्य
देवौ
देवाभ्यम्
देवेभ्यः
देवेभ्यः
देवयोः देवानम्
देवेषु
"
TECHMELS
1
(१९१) सावेकाचस्तृतीयादिर्विभक्तिः (उदात्तः) । ६ । १ । १६८ ।
सौ सप्तमीबहुवचने यत् प्रातिपदिकमेकाच् तस्मात् परा तृतीया-
दिबिभक्तिरुदात्ता स्यात् । भसंज्ञायामल्लोपेन कृतमेकाच्त्वं परिहतु
'सावेकाचः' इति । यथा-वाचा वाग्भ्यां वाग्भः । याता याद्भ्यां याद्भिः ।
उदात्तादनुदात्तस्य स्वरितः क्रियते चेत् वा चा इत्यादिवत् स्वरितः
पाठ्यः । एवमन्यत्राप्यूह्यम् । खरितोऽयं सर्वत्र न दर्शितः ।
(१९१६) अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे
। ६ । १ । १६९ ।
नित्यसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् च तस्मात् परा तृती-
यादिर्विभक्तिरुदात्ता वा स्यात् । पक्षे समासान्तोदात्तत्वं प्रकृतेः । यथा-
परमवाचा, परमवाचा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६३&oldid=347302" इत्यस्माद् प्रतिप्राप्तम्