पृष्ठम्:Laghu paniniyam vol2.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकृतिस्वरः
(२) प्रकृतिस्वरः ।
धातुः प्रातिपदिकं चेति द्विविधा प्रकृतिः । उभे
व्युत्पन्नभेदेन पुनर्द्विविधे । तत्र उभयविधोऽपि धातुः
अपि व्युत्पन्ना-

-
(१९०९) धातो: (अन्त उदात्तः) । ६ । १ । १६२ ।
इत्यन्तोदात्तः । अव्युत्पन्नानि प्रातिपदिकानि “फिषोऽन्त उदात्तः "
इति फिट्सूत्रेणोत्सर्गतोऽन्तोदात्तानि । कृत्तद्धिताभ्यां व्युत्पन्नानां स्वरो
निर्णीयते। - तत्रापि 'आद्युदात्तश्च' इत्यधिकारेण अनुबन्धभेदैश्च,
सामान्यविषय उक्ता एव । विशेषेषु व्यापकाः कथ्यन्ते-
(१९१०) कर्षात्वतो घञोऽन्त उदात्तः । ६ । १ । १५९ ।
कर्षत कारवतश्च धातोर्घञन्तस्यान्त उदात्तः । यथा-
कर्ष । पाक | राग । दाय ।
'जूनित्यादि....' (१९०७) इत्याद्युदात्तस्यापवादोऽयम् ।
रितस्यापवादः । यथा
(१९११) हस्वनुभ्यां सतुप् । ६ । १ । १७६ ।
'अन्तोदात्तात्' इति वर्तते । उदात्तहस्वान्तात् नुटश्च परो मतुबु-
दात्तः । पित्स्वरबाधनार्थमिदम् । यथा— अनिमान् । वायुमान् । अक्षण्वान् ।
(१९१५) अन्तश्च तबै युगपत् । ६ | १ | २०० ।
चकारादादिः । तवैप्रत्ययान्तस्यादिरन्तश्च युगपदुदात्तौ स्यातां । एव
कर्तवै । हर्तवै ।
मेते छुदात्ताः । यथा-
SERI
(१९१३) निष्ठा च व्यजनात् (संज्ञायां) । ६ । १ । २०५ ।
निष्ठान्तस्य व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । यथा-
दत्तः गुप्तः । ( आकारश्चेत्) त्रातः ।
(१९१४) यतोऽनावः | ६ | १ | २१३ ।
यत्प्रत्ययान्तस्य यच आदिरुदात्तः । नव्यशब्दस्य तु न । तित्स्व -
चेय, नेय—‘अचो यत’ ।
कण्ठ्य, ओष्ठ्य–'शरीरावयवाद्यत्' |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६२&oldid=347301" इत्यस्माद् प्रतिप्राप्तम्