पृष्ठम्:Laghu paniniyam vol2.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८
प्रकीर्णकप्रकरणम् ।
=
तत् सवितुर्वरेण्यं = (वरेणियं)
॥ * ॥ हृग्रहोर्भश्छन्दसि ॥
हृ ग्रह इत्यनयोर्हकारस्य भकारः । यथा—
गृभाय जिह्वया मधु । मध्वा जभार ।
"द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते स डकारो ळकारः ॥
ळ्हकारमेति स एव चास्य ढकारस्सन्नूष्मणा सम्प्रयुक्तः ॥”
अचोर्मध्ये डकारस्य ळकारः । ढकारस्य ळहकारश्च ऋग्वेदे भवति ।
यथा – अग्निमीळे पुरोहितम्। मरुद्भिरुग्रः पृतनासु सोळहा ।
-
(१८८३) पदनोमासहन्निशसन्यूषन्दोषन्यकञ्छकन्नदन्ना-
सञ्छस्प्रभृतिषु । ६ । १ । ६३ ।
,
असर्वनामस्थानेषु सुप्सु तद्धितेषु च पदादय आदेशाः स्युः,
स्थानिनः स्पष्टत्वादाचार्येण नोपात्ताः । ते चादेशाश्चाधः प्रदर्श्यन्ते-
पादस्य पद् मासस्य मस् असृज:
असन् | यकृतो
दन्तस्य दत्
नासाया नस्
-
हृदयस्य हृद् यूषस्य
निशाया निशू | दोषो
यकन्
यूषन् शकृतः शकन्
दोषन्
उदकस्य उदन्
आस्यस्य आसन्
यथा- पादं पादौ पदः । पदा पद्भ्यां
दन्तं दन्तौ
दत: । दता दद्भ्यां
दद्भिः
मासं मासौ मासः । मासा माभ्यां माभिः “
पद्भिः इत्यादि ।
66
-
चामरः ।
हृदयं हृदये हृन्दि । हृदा हृद्भ्यां हृद्भिः
आचार्येण छन्दसि शस्प्रभृतिष्वादेशत्वेन गणितेष्वेतेषु केचित्
भाषायामपि स्वतन्त्रपर्यायशब्दवत् सार्वत्रिकाः प्रयुज्यन्ते । तथाहि
‘पदङ्घ्रिश्चरणोऽस्त्रियां,' 'स्वान्तं हृन्मानसं मनः, ' इति
धातुषु 'अस्तेर्भू:,' ' चक्षिङ: ख्याञ्' 'पाघ्राध्मा.... पिबजिघ्रधम....,
इति यथा सार्वधातुकार्द्धधातुकभेदेन खिला उक्तास्तथानामसु सर्व-
नामस्थानशसुप्रभृतिभेदेन खिलान्येतानीति
दृष्टः प्रत्ययः सार्वधातुकः, सर्वेषां नाम्नां स्थानं
योरन्वर्थता च दृश्यते ।
प्रतिभाति । सर्वेषु धातुषु
सर्वनामस्थानं
नामस्थानं इति संज्ञ
इति संज्ञ-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/४९&oldid=347288" इत्यस्माद् प्रतिप्राप्तम्