पृष्ठम्:Laghu paniniyam vol2.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४
आख्यातकप्रकरणम् ।
वचनं, क्लीबत्वांगीकारे द्वितीयैकवचनं वा कसुन् इति ॥ दृशे, विख्ये,
अवचक्षे इति निपातनेषु दृष्टः ए-रूपः प्रत्ययः, कृत्यार्थे विहितः केन् च
क्विबन्तानां चतुर्थ्येकवचनम् । णमुल्कमुलौ घञन्तस्यैव द्वितीयैकवचनम् ।
एवं अध्यै रूपाश्चत्वारः प्रत्यया इदानीं लुप्तप्रचारस्य कस्यापि भावार्थ
कृदन्तस्य 'अधी' इत्येवमात्मकस्य चतुर्थ्येकवचनमेव स्यात् । रोहिष्यै
अव्यथिष्यै इति निपातनयोः 'सी' इति प्रत्ययः कल्प्यः । तवै इत्यै-
कारान्ते प्रत्यये तु-प्रत्ययस्य स्त्रीत्वं कल्पनीयमित्येव । एवं पूर्व चरित्रे
मृग्यमाणे तव्यत्तव्यानीयरां कृत्यानामप्युत्पत्तिरूहपथमारोहति । तुप्रत्य-
यान्तात्तदर्हतीत्यर्थे तद्धितेषु दृष्टेन यत्-प्रत्ययेन तव्यप्रत्ययो निष्पद्यते ।
ओर्गुणे 'वान्तो यि प्रत्यये' इति अवादेशे च तु+य = तो+य =तव्य |
अन + ईय= अनीतल्युडन्ताच्छप्रत्ययेन अनीयरपि सिध्येत् । एवं
तव्यानीय रौ कृदन्तात्तद्धितेन निष्पन्नावित्यायाति । दृश्यते चान्यत्रापि
तादृशी व्युत्पत्तिः कृत्सु डि॒ितः क्रिमुक्ता पुनस्तद्धितेषु 'क्रेर्मम्नित्यं' इति-
मब्विधाने । तव्यानीयरावृसँहितायां नोपलभ्येते । अतश्च तयोरर्वाची-
नत्वं व्यक्तम् । 'श्रोतुकामः' 'श्रोतुमनाः' इत्यादिषु 'तुं काममनसोरपि '
इति तुमुन्मकारस्य लोपदर्शनमस्माकमूहानुपोद्वलयति । एवं क्वाप्रत्य-
योऽपि कदाचित् तुप्रत्ययस्य स्त्रियां तृतीयैकवचनमेव स्यात् । ऋक्सं-
हितायां ल्यप् भूरिशो दीर्घे दृश्यते । अतो ल्यबन्तः क्तिन्नन्तानां किप्र-
त्ययान्तानां वा तृतीयैकवचनम् भवेदिति तर्कस्यावकाशोऽस्ति । उक्तेषु
द्वितीयाचतुर्थीपञ्चमीरूपेषु चतुर्थ्या एवार्थस्वारस्यम् । 'ए' 'असे' 'तवे' इत्ये-
कारान्तप्रत्ययानामेव वेदेषु प्रचुरः प्रचारश्च दृश्यते । कथं पुनर्लोके 'तुम्'
ईति द्वितीयारूपमात्रस्य प्रतिष्ठा जातेति न सुव्यक्तम् । तुमुन् हि
“(इछार्थेषु) समानकर्तृकेषु तुमुन् ” “ शकघृषज्ञा....” इति च विधीयते ।
भोक्तुमिछति, वक्तुं जानाति इत्यायुदाहरणेषु च तुमुन्नन्तं कर्मैव । प्रथमं,
इच्छतिजानात्यादीनां कर्मण प्रयुक्तस्तुमुन् क्रमात् क्रियार्थक्रियास्वपि रूप-
भेदं विना प्रयोगमवापति स्यादिति प्रतिभाति ॥
SGDE

  • स्त्रीत्वे च घिसंज्ञामादाय गुणः, नदीसंज्ञामवलम्ब्य आडागमश्च प्रवर्तनीयःdachom
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/४५&oldid=347284" इत्यस्माद् प्रतिप्राप्तम्