पृष्ठम्:Laghu paniniyam vol2.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र-
वनं
नामरूपावलिः ।
क्लीबे वनशब्दः
वने
पुनस्तद्वत्, शेषं पुंवत् ।
इकारान्तः
पुं- ए.
तृ - अग्निना (अनचा)
च-
स- अग्नौ (अग्ना)
केवलो गुणोऽपि क्वचिद्दृश्यते ।
प्र-
तृ-
शेष संस्कृतवत् ।
स्त्री-ए.
ऊतये (ऊती)
ऊतौ (ऊती)
शेषं संस्कृतवत् । उकारान्तोऽप्येवमेव । तत्र ङौ 'सानवि' इति
मनीषा
मनीषया (मनीषा)
अकारान्तस्त्रीलिङ्ग:-
मनीषे
33
स- गौरी (गौर्यां)
ऋचि
ईकारान्तः स्त्रीलिङ्गः-
प्र-
गौरी
द्वि- गौरीं
"
तृ - गौर्या (गौरी) गौरीभ्यां
च-
गौर्ये
गौर्याः
वना (वनानि)
गौरी (गौर्यो) (1) गौरीः (गौर्यः)
गौरीः
"
29
गौर्योः
क्ली- बहु
प्र
हि{ वारी।
मनीषा: (मनीषासः)
गौरीभिः
गौरीभ्यः
२१
गौरीणां
गौरीषु ।
ईकारान्तषष्ठीपञ्चम्येकवचनान्तानि
विरळानि । ब्राह्मणेषु
एतत्स्थाने चतुर्थ्येकवचनमेव दृश्यते । यथा – स्त्रियै पयः (ऐतबा 1)

ऊदन्तानि ईदन्तवदेव । ऋकारान्तेषु औङि पितरा इति रूपमेव विशेषः ।
।)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/३२&oldid=347270" इत्यस्माद् प्रतिप्राप्तम्