पृष्ठम्:Laghu paniniyam vol2.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०
नामरूपावलिः ।
शेइत्ययमादेशः प्रगृह्यः स्यात् । यथा-
अस्मे इन्द्राबृहस्पती ।
(१८२१) ईदूतौ च सप्तम्यर्थे । १ । १ । १९ ।
सप्तम्यर्थे वर्तमानमीदूदन्तं च प्रगृह्यम् । यथा-"
सोमो गौरी अधिश्रितः । -गौर्यामित्यर्थः ।
(१८२२) आज्जसेरसुक् | ७ | १ | १० |
जसिर्जस् । तस्य अवर्णान्तादङ्गात् परस्यासुगागमः । यथा-
ब्राह्मणासः पितरः सोम्यासः । - ब्राह्मणाः सोम्याः ।
आमि – 'हस्वनद्यापो नुट् (२४६ -
(१८२३) श्रीग्रामण्योश्छन्दसि । ७ | १ | ५६ ।
(१८५४) गोः पादान्ते । ७ | १ | ५७ । यथा-
श्रीणामुदारो धरुणो रयीणां - सूत्रग्रामणीनाम् ।
विद्मा हि त्वा सत्पतिं शूरगोनाम् ।
नामरूपावलिः ।
[अत्र वलयान्तर्न्यस्तानि रूपाणि विरलप्रयोगाणि]
अकारान्तः पुलिङ्गो यज्ञशब्द:

द्वि.
यज्ञः...... यज्ञा (यज्ञौ)
आदादेशः, सवर्णदीर्घो वा ।
प्र.
द्वि. यज्ञम्
"
तृ- यज्ञेन (यज्ञेना-यज्ञा) यज्ञाभ्यां
च. यज्ञाय
प.
यज्ञात्
ष. यज्ञस्य
स. यज्ञे
"
यज्ञेना इति सांहितो दीर्घ एव । यज्ञा इत्यत्र टाप्रत्ययस्य
SGDF
39
-
यज्ञयोः
.....
बहु
यज्ञासः (यज्ञाः)
यज्ञान्
यज्ञेभिः (यज्ञैः)
यज्ञेभ्यः
यज्ञानां
यज्ञेषु ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/३१&oldid=347269" इत्यस्माद् प्रतिप्राप्तम्