पृष्ठम्:Laghu paniniyam vol2.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामरूपावलिः।
क्वचित्‘पितरां’ ‘स्वस्रां' इति आमि नुडभावश्च दृश्यते । हलन्तेषु विरळानि
वैलक्षण्यानि; तानि च सामान्यत एतानि – (१) पुंत्रियोः औङ आत्वं;
(२) डेर्लुक्; (३) क्लीचे शेरात्वम् ।
-
२२
प्र-
अहं
द्वि- माम् (मा)
तृ- मया
च-
अथ सर्वनाम्नां रूपेषु विशेषाः---
अस्मच्छब्दः
मह्यं-मे
मत्
तृ
च-
प-
स- मयि
मम, मे
प्र-
त्वं
द्वि- त्वा (त्वां)
त्वया (त्वा)
तुभ्यं, ते
त्वत्
तव, ते
स- त्वयि (त्वे)
आवं
आवां नौ
आवाभ्यां
आवयोः नौ
११
युष्मच्छब्दः
"
११
युवयो
युवं
युवां
युवाभ्यां (युवभ्यां ) युष्माभिः
बां
युष्मभ्यं,
"
(युवोः)
वयम्
अस्मान्, नः
अस्माभिः
अस्मभ्यं (अस्मे) नः
११
अस्मत्
अस्माकं, नः

अस्मासु, (अस्मे)
यूयं,
युष्मान्, वः
वः
युष्मत्.
युष्माकं वः
युष्मासु (युष्मे)
त्यदादीनां अत्वे कृते अदन्तत्वात् अदन्तसाधारणा विशेषा द्रष्ट-
न्या:-- पुंसि औङ आत्वं; भिस ऐसादेशाभावः; पुंस्त्रियोः टा इत्यनेन
सवर्णदीर्घः, आजसेरसुक् च; क्लीवे शेर्लक् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/३३&oldid=347271" इत्यस्माद् प्रतिप्राप्तम्