पृष्ठम्:Laghu paniniyam vol2.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
स्तानि । अन्तिमस्य क्स-विकरणस्य द्वित्राण्येवोदाहरणानीत्युपेक्षितं
तत् । अत्र चङोपस्कृतेषु लुङोऽङ्गेषु द्वित्वप्रक्रियायाः क्वचिदस्ति वैलक्ष-
ण्यम् । पततेर्द्वित्वे अस्यासिनोऽल्लोपेन पत्' इत्यभ्यस्तम् । वचधा-
तोर्द्वित्वे अभ्यासिनः सम्प्रसारणेन 'वोच्' इत्यभ्यस्तम्। अभ्यासिनो
विकारो नान्यत्र दृष्ट इति नूनं 'पतः पुम्' 'वच उम्' इत्यागमविधानेना-
भीष्टं साधितवान् पाणिनिः । नशेरेत्वाभ्यासलोपाभ्यां 'नेश्' इत्यम्यस्तम् |
“नशिमन्योरलिठ्येत्वं वेति वृत्तिकृतो मतम् ।
नशेरेदिति दुर्गोऽपि तेनानेशत्तथानशत् ॥
इति प्रक्रियासर्वस्वकारः ।
(3)
(1933::C
"स्थिरा त्बमश्मेव भवेति मनवा - MFS-03 (9)
गनेशदाशास्य किमाशु तां ह्रिया”
247
इति प्रयुङ्क्ते च श्रीहर्षः । स्वार्थणिजन्ताच्चडि रूपमिदं भवितुमर्हति । h
लुङोऽप्यनेम्य एवं लङादिचतुष्टयस्य प्रत्यया उत्पद्यन्त इति
सिद्धम् । किन्त्वियानत्र विशेषः । लङ्लुङोरुभयोरपि डिल्लकारत्वेन प्रत्य-
यैक्यात् लुङोऽङ्गादुत्पन्नाः ‘त् तां अन्' इत्यादयो ङिल्लकारप्रत्यया लङ्संब
न्धिन इति कथं वदेम? वृषभस्य ललाटे माहिषशृङ्गोत्पत्तिमुपदिष्टां कः
श्रद्दधीत? अतोऽत्र द्वितीयखण्डेषूद्धृतानि लक्ष्याणि शुद्धस्य लुङ एव
रूपाणि दर्शयन्ति, न तु लङः, अडागमच्छेदकृतं वैरूप्यं परमस्त्येव
इत्येव कल्पयितुमस्ति न्यायः । तथैव चास्तु कल्पना यावत् कल्पनान्तरस्य
नावकाश आपतति । अथैवमडागमाभावेन पुच्छविकलानां लुरूपाणां
लरूपाणां च रूपविकार इवार्थविकारोऽपि किमुपलभ्यत इति विमृ-
शामः । तदर्थमेता ऋचो व्याख्यायन्ते ।-
3
TOPB
यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
--
-
यो रतधा वसुविद्यः सुदनः सरस्वति तमिह धातवे कः । १ । १६४ । ४९।
हे सरस्वति ! यस्ते शशयः - शयानः स्तनः मयोभू :- सुखास्पदं भवति
येन ने विश्वा, विश्वानि, वार्याणि कामान् पुष्यसि । यः स्तनः रत्नधा: 5
रत्नानां धारयिता; यश्च वसुवित् । - धनप्रापकः; सुत्र: - कल्याणदानश्च
तं ह
भातवे पातुं कः- कुरु । कृञो ल्लङि सिपि च्लेर्लुक् ।
कल्याणदानवे । तं ।
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०९&oldid=347351" इत्यस्माद् प्रतिप्राप्तम्