पृष्ठम्:Laghu paniniyam vol2.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि
९७२
(२) भूत् – भूवन्ः भूः – भूवं – भूम; करं; गाम (गा) गान्.स्थाम,
भिथा धीमहि (धा)
C (३) भूयात् — भूयाः; गम्याः; सत्यः; शक्यां; आशीमहि; मुदीमहि;
मुयि; अरीत (ऋ) ।
175
(४) गन्तु गन्तां गतां गमन्तु; गहि गन्तं गन्त । वोढां; भूतु, भूतन;
धीष्व, दीष्व, कृष्व; कृध्वं; वोढम् ।
M
THPT
Shang
my wife
गमात: ; रुहाव ।
(१) विदाति विदन्, विदासि, विदा; विदाय:; मुचाति मुचाते; शिषातै;
Ping
(२)
सदत् ; बुधन्त; विदन्त; गृहामहि; मृषन्त ।
(३) विदेत् विदेयं, विदेय, विदेष्ठाः; गमेत्, गमेयं गमेम; गमेमहि ।
दृशेयं, दृशेम; आपेयं; अशेम ।
Alg
वोचाम है ।
JUSTPE
३. अङ् ।
(४) सदतु सदतां सदन्तु; सद सदतं
मुचध्वं, मुच; करताँ (तस्)
वीमहि ।
ख्यात् – ख्यान्; ख्या:; ख्याम् । मुचत् मुचन्, मुचः; शिषन् ;
-
2
(२) चुच्यवत् ; मीमायत् ; चिक्रदः ; दिद्युतः; नीनशः ; नेशत् ; पप्तत् :
वोच:, वोचे (इट् ) वोचन्तः शूशुचन् ।
(३) वोचेन्, वोचेयुः, वोचेः, वोचेयं, वोचेय, वोचेमहि; रिरिषेः; चुच्यु-
,
(४)
तंसदत; सदन्तां ; भुज; रुहः
४. चङ्।
(१) चीक्नुपाति; पिस्पृशति; सीषधाति; चुक्रुधाम; बोचाति; वोचाम,
13
वोचतु, बोचत्; वोचतं, वोचत; पप्तत; शिश्रथन्तुः पूपुरन्तु।


355
सुषूदत ।
चतुर्भिः खण्डैर्विभक्ताश्चत्वार एते रूपराशयः क्रमात् लेट्, पुच्छ
विकलो लङ्, लिङ्, लोट् इत्येतेषां लकाराणां प्रत्ययान् लुडोऽङ्गेष्वङ्कुरि-
लुखः पञ्चसु विकरणेष्वादितश्चत्वारि कमात्तत्संख्याकेषु
खण्डेष विश्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०८&oldid=347350" इत्यस्माद् प्रतिप्राप्तम्