पृष्ठम्:Laghu paniniyam vol2.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२
-
पूर्व दार्ढ्यशैथिल्यविभागप्रकरणे शष्श्यन्शभिन्नविकरणवतां संभ-
चन् भेद एव दर्शितः । प्रत्ययसामान्यस्य दार्ढ्यशैथिल्यभेदस्त्वेवं- द्वयो
रपि पदयोर्लकारभेदेन दृढाः शिथिलाश्च सन्ति प्रत्ययाः । तत्र तिप्
तसूझिसूत्रे महर्षिः परस्मैपदेषु दृढान् प्रत्ययान् पठित्वा इलोप-सलोप-तान्त-
न्तामादेशैङ्लिकारेषु प्रत्ययानां शिथिलीकरणमुपदिशति । आत्मनेपदे
पुनः प्रथमं शिथिलान् पठित्वा टित्सु टेरेदादेशेन दृढीकरणं चोदयति ।
एवमुभयोः पदयोष्टितां लकाराणां प्रत्यया दृढाः, ङितां शिथिलाः । ङित्सु
प्रत्ययानां शैथिल्यादडागमेन प्रकृतेर्दा क्रियते । लिङ एकस्याडागमो
नास्ति चेत् तत्स्थाने यासुट्सीयुटावागमौ जागृतः । एतौ च प्रत्ययं
प्रकृतिं वा दृढीकुरुतः । उभयथापि दृढशिथिलमिश्रणनयः सुरक्षितः ।
टित्सु लोट् टिङितोर्मध्य इव वर्तते । परस्मैपदे तस्य तान्तन्ताम्वमा ङितां
प्रत्ययाः, ‘एरुः' इत्यनेन तिप्झ्योर्मन्दं दाम् । आत्मनेपदे स्वध्वमौ
शिथिलौ । लेटि महत्यस्ति वैयाकुलीत्युपरिष्टात् स्पष्टीभविष्यति ।
"
इह किल वेदेषु लकाराणां, विशिष्य तत्रापि लङः, प्रकारवाचिनां
लिङ्-लेट्-लोटां च विचित्राणि रूपाणि दृश्यन्ते । तथाहि-
(शप् ) १
(लुक्) २

(श)
S जयासि, गच्छाति, जीवाथ, यजाते स्वजातै,
क्रामत्, भवन्,
रमन्त,
स्मयन्त,
r
4
ब्रवतः,
(वेः,
आख्यातानि ।
बिभरत्,
(श्यन्) ४ {गायत्,
(इनु) ५ { वन्वन्,
दधन्,
{
बिभे:,
. ददाः,
रिध्याति, भन्याते
जायत,
अश्नवन्
हिन्वन्
ब्रवत्, ब्रवते,
स्तौत्, ईळत,
ददातै
जिहीत
किरासि, मुञ्चासि,
इच्छ:,
खिशत्,
मन्यत
सञ्चामहै
इच्छन्त,
वसत
सृजन्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/१०३&oldid=347345" इत्यस्माद् प्रतिप्राप्तम्