पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
कुमरसम्भवे


महारणणि(३)[१]पशूपहारै
दृतेऽसुरे तत्र तवात्मजेन।
वन्दिस्थितानां सुदृशां करोत
(४)[२]वेणिप्रमेनं सुरलोक एषः ॥ ५२॥
इत्य' सुरेन्द्रे वदति स्मरारिः
सुरारिदुचेष्टितजातरोषः।
कृतानुकम्पस्त्रिदशेषु तेषु
भूय(५)[३]ऽपि भूताधिपतिर्बभाष ॥ ५३ ॥

दश पूर्वादिदशसंख्य छ: दिशः । कर्घः। सुखरैभवन्तु ध्वनिता भवन्तु । अमुखर: मुखरः भवन्तु इत्यथै अभूततद्भावे चुिप्रत्ययः ॥ ५१ ॥

 महारणेति । हे देव। तत्र तस्मिन् असुर दैत्य तारके। कर्मभूते। तव आत्मजेन तनयेन । कर्जा। महती प्रबला या । रणशोणिः युद्धभूमिः तस्यां ये पशवः शृगालादयः तेषाम् उपहाकृते उघढौकनौते सत । भक्षगार्थ भृगदिभ्शः तद्देहे प्रदत्ते सतौत्यर्थः। एष संमुखत्रत सुरलोकदेवसंघः । कप्त । वन्दिस्थितानां बन्धनालयवर्तिनीनां सुदृशां सुलोचनानां सुन्दरीणामित्यर्थः । वगनां सम्बन्धौ यः प्रमोचः मो वनं तं करोतु । प्रार्थनायां लोट् ॥ ५२ ॥

 इत्यमिति । सुर देवराजे इत्य पूर्वांत वदति कथयति सति [ द्रमुखतारकसंक्रान्तविवरणश्रवणानन्तरमिति भावः। अशरि: तया भूतानां प्राणिनाम् अधिपतिः शिवः । कर्ता । सुरारेः देवशवः । कर्तुः । यत् दुचेष्टितम् उपद्रवः तेन । हेतौ डनीया । जातः उत्पन्नः रोषः कोपः यस्य तथोः तया तेषु


  1. बौशिपपदारे।
  2. वेद्विप्रमोकम ।
  3. सः ।