पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
कुमारसम्भवे


परिहृत्य (५) [१]परैरम्भरभसं दुहितुर्गिरः।
कामकेलिरसोत्सेकाहू नौड़या विरराम सः ॥११ ॥
रङ्गभङ्गच्युतं रेत(६)[२]स्तदामोघं (७)[३]सुदुर्वहम्।
त्रिजगद्दाहकं सद्यो मद्विग्रह(८)[४]मधि न्यधात् ॥१२॥
दुर्विषह्मण तेनाहं तेजसा दह्नात्मना।
निर्दग्धमातमनो देहं दुर्वहं वोटुमक्षमः ॥ १३॥

रक्षकः शङ्करः हरः उचलतः दीप्यमानस्य क्रोधाग्नेः कोपानलस्य दुर्निवारतः निवारयितुमशक्यात् प्राप्त जातः यः वासः भयं तस्मात् मां श्रवयत ररक्ष ॥ १० ॥

 परीति । स हरः । कर्ता । गिरहिमवतः दुहितुः कन्यायाः पार्वत्याः सम्बन्धिनं परीरम्भस्य । आलिङ्गनस्य रभमं आवर्ग परिहृत्य त्यक् ब्रौड़या लज्जया । हेत्वर्थे तृतीया । परपुरुषागमनजनितयेति भावः । कामस्य सुतस्य कलौ व्यपारे यः रसः रागः तस्य उत्सेकात् आविर्भावात् विरराम विरतवान् ॥ ११ ॥

 रद्धेति । तदा तत्काले रङ्गस्य सुरतकार्यस्य भङ्गात् विस्रात् युतं भ्रष्टं अमोघं अव्यर्थं सफलमिति यावत् त्रिजगतां चिमुवनानां दाहकं त्रिभुवनदहनसमर्थमित्यर्थः । अतएव सुदु६हं वोदमशक्यं रेतः वर्थ मम विग्रहस्य अधि मम शरीर इत्यर्थः । सद्यः तत्क्षणमेव न्यधात् अपितवम् ॥ १२ ॥

 दुर्विषघेणेति । अहं। कर्ता। तेन दहनात्मना अधिकरूपेण अतएव दुर्विषहेण वटुमशक्येन । सहधातोर्यत्प्रत्ययः तेजस्र वौर्येण निर्दग्ध अतएव दुर्वहं वोदुपशयो पूअर स्र कीया देहं शरोरं वोढं धारयितुम् अधर्मः जातः ॥ ११ ॥


  1. परौग्म्भं रभसात्
  2. सुदुर्धरम्।
  3. सुदुर्धरम् ।
  4. अभिव्यधात् ।