१२
कुमारसम्भवे
तव तत्र विजहार (५)सञ्चरन्
अप्रमेयगतिना ककुद्मता ॥ २१ ॥
मेरुमेत्य (६)मरुदाशवाहनः
पार्वतस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्ग (७)संस्तरान् ।
अन्वभूत् सुरततत्परः क्षपाम् ॥ २२ ॥
(८)पद्मनाभवलयाङ्गितश्मसु
प्राप्तवत्खम्टतविप्रषो नवाः ।
मन्दरस्य कटकेषु चावसत्
पार्वतौवदनपद्मषट्पदः ॥ २३ ॥
स इति । स आत्मभूः शिवः आत्मजायाः दुहितुः विरह
दुःखेन पौडितं हिमवन्तम् अनुमन्य अनुमतं वत्वा अप्रमेय
गतिना अपरिच्छेद्यगतिना ककुद्मता खूषण सञ्चरन् सञ्चरः
माणः तत्र तत्र नानदेशेषु विजहार ॥ २१ ॥
मेरुमिति । मरुदाशुवाहनः पवनजवनवाहनः पार्वती
स्तनाभ्यां पुरस्कृतः । पार्वतौपुरोगतयाशिष्ट इत्यर्थः । अन्वभुः
दित्यनेनान्वयः। ती कुशलो हरः मेरुम् एत्य हेमपल्लवानां
विभङ्गः खण्डः ते एव संस्तरः तपं यस्यां तां तथोतां इयाँ
रात्रि सुरततत्परः सुरतासः सन् । अन्वभूत् ॥ २२ ॥
पद्मनाभेति । पार्वतीवदनपनं षट्पदः। प्रियामुखरस्र
बादलोल इत्यर्थः। सः हरः । पद्म नाभि: यस्य स पद्मनाभः
विपुः ॥ “प्रच्प्रत्यन्वयपूर्वाक्षामलोन्न” इत्यत्राजिति योग
विभागासमासान्तः । तत्र वलयैः अतािः अभवनबे॥
(५) संपतन् ।
(e) सुस्तराम् ।
() मरुदाशुगोक्षकः
(८) पशूणाभचरः।
पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
