पृष्ठम्:Kalidasa's Śakuntala.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

77] षष्ठो ऽङ्क बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । [– wi.8. a संस्कारोलिखितो महामणिरिव क्षीणो ऽपि नालक्ष्यते ॥ ६ ॥ मिश्रकेशी । ॥ राजानमवलोक्य ॥ ठाणे क्षु पचादेसविमाणिदा वि इमस्स कारणादो सउन्तला केिलम्मदि । 3 राजा । । ध्यानमन्दं परिक्रम्य ।। प्रथमं सारङ्गाक्ष्या भिया प्रतिबोध्यमानमपि सुप्तम् । अनुशयदुःखायेदं हतहृदयं संमति विबुद्धम् ॥ ७ ॥ मिश्रकेशी । ईदिसाई से तवस्सिणीए भाअधे आई । विदूषकः । । खगतम् ॥ भूओ वि लङ्गिदो एसो सउन्तलावादेण । ण 3 आणे कधं चिकेिच्छिदव्वो भविस्सदिति । कञ्चुकी । ॥ उपगम्य ॥ जयति जयति महाराजः । प्रत्यवेक्षिताः प्रमद वनभूमयः । यथाकाममध्यास्तां विनोदस्थानानि देवः । 6राजा । वेत्रवति । मद्वचनादमात्यपिशुनं ब्रूहि । अद्य चिरमबोधान्न संभावितमस्माभिर्धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितमार्येण पौरकार्य तत्प लमारोप्य प्रस्थाप्यतामिति । 9प्रतीहारी । जं देवो आणवेदि । । इति निष्क्रान्ता । राजा । पार्वतायन । त्वमपि स्वनियोगमशून्यं कुरु । कञ्चुकी । तथा । ।॥ इति निष्कान्तः ॥ 12विदूषकः । केिदं भवदा णिम्मक्खिअं । संपदं सिसिरविच्छेदरमणीए इमस्सिं उज्जाणे अत्ताणअं विणोदेहि । राजा । । निःश्वस्य । वयस्य । रन्ध्रोपनिपातिनो ऽनर्था इति यदुच्यते 15तदव्यभिचारि । पश्य । मुनिसुताप्रणयस्मृतिरोधिना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९७&oldid=83702" इत्यस्माद् प्रतिप्राप्तम्