पृष्ठम्:Kalidasa's Śakuntala.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.4.8-] मिश्रकेशी । ऊसवप्पिआ राआणो होन्ति । ता गुरुणा कारणेण एत्थ 9हादव्व । कञ्चुकी । । स्वगतम् ॥ बहुलीभूतो ऽयमर्थः किं न कथ्यते । । प्रकाशम् ॥ अस्ति भवत्योः कर्णपथमागतं शकुन्तलामत्यादेशकौलीनम् । 12उभे । अज्ज । सुदं रट्टिअमुहादो अङ्गुलीअदंसणं जाव । कञ्चुकी । तेन हि खल्पं कथयितव्यम् । यदैवासुरीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वी रहसि मया तत्रभवती शकुन्तला मोहात्मत्यादिष्टति 15तदैव पश्चात्तापमनुगतो देवः । रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा च भवति त्रीडाविलक्षश्विरम् ॥ ५ ॥ मिश्रकेशी । पिअं मे पिअं । कञ्चुकी । अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः । 3उभे । जुज्जदि । नेपथ्ये । एदु एदु भवं । कञ्चुकी । । कर्ण दत्त्वा ॥ अये । इत एवाभिवर्तते देवः । तद्वच्छतम् । 6खकर्मानुष्ठीयताम् । । इत्युभे निष्क्रान्ते ॥ 76 ॥ ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च ॥ कञ्चुकी । । राजानं विलोक्य । । अहो । सर्वाखवस्थासु रामणीयकमाकृ 9तिविशेषाणाम् । तथा खेवं वैमनस्यपरीतो ऽपि प्रियदर्शनो देवः । य एषः प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठ श्लथं [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९६&oldid=83701" इत्यस्माद् प्रतिप्राप्तम्