पृष्ठम्:Kalidasa's Śakuntala.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

WI.31. 1 –] Approximate Sanskrit B५uivalents 31. 1 अविद । अविद1 । भोः । 31. 3 भोः ॥ कथम् । न । भेष्यामि ॥ एषः । माम् । कः । अपि । पश्चान्मोठ् । शिरोधरम् । इक्षुम् । इव । भमग्रन्धिम् । कर्तुम् । इच्छति । 31.6 भर्तः । एतत् । सशरम् । शरासनम् । हस्तावापः । च । 32. 5 परित्राहि । परित्राहि ॥ अहम् । भबन्तम् । प्रेक्षे । त्वम् । न । माम् । प्रेक्षसे ॥ मार्जरगृहीतः । इव । उन्दुरः । निराशः । अस्मि । जीविते । 34.3 भोः ॥ मनाक् । अस्मि । अनेन । अहम् । पशुमारणेन । मारयितुम् । न । पारितः ॥ भवान् । पुनः । इमम् । खागतेन । अभिनन्दति । 37. 1 यत् । भवान् । आज्ञापयति । [144 13. 1 मा । खलु । मा । खलु । चपलत्वम् । कुरु ॥ यत्र । तत्र । एव । आत्मनः । प्रकृतिम् । दर्शयसि । 14. 2 जूम्भख । रे । सिंहशावक । जूम्भख ॥ दन्तान्” । ते । गणयिष्यामि । 14. 3 अविनीत ॥ किम् । इति । नः । अपत्यनिर्विशेषाणि । सत्त्वानि । विप्रकरोषि ॥ संप्रहरति । इव । ते । संरम्भः ॥ खाने । खलु । मुनिजनेन । सर्वदमन । इति । कृतनामधेयः । असि । 14. 8 एषा । त्वाम् । केसरिणी । लङ्कयति । यदि । अस्याः । पुत्रकम् । न । मुञ्चसि । 14.9 अम्मेो ॥ बलीयः । खलु । भीतः । अस्मि । 15. 1 वत्स ॥ मुञ्च । इमम् । बालमृगेन्द्रम् ॥ अन्यम्3 । ते । क्रीडनकम् । दास्यामि । 15. 2 कुत्र । एषः ॥ देहि । मे । 16. 1 सुव्रते ॥ न । एषः । शक्यः । वाजात्रकेण । शमयितुम् ॥ तत् । गच्छ ॥ मदीये4 । उटजे । मङ्कणकस्य । ऋषिकुमारकस्य । वर्णकचित्रितः । मृतिकामयूरः । तिष्ठति । अतिशीघं गच्छेत्यर्थः, c . –2 Gr. $ 358. – 3 C. अन्यत्. – 4 For केरक see note on W, 8. 6. [Digitized by (Google