पृष्ठम्:Kalidasa's Śakuntala.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

145] तम् । असै । उपहर । 16. 4 तथा । 16. 5 तावत् । अनेन । एव । क्रीडिष्यामि । 17. I भोः ॥ न । माम् । गणयसि ॥ कः । अत्र । ऋषेिकुमारकाणाम् । मध्ये ॥ भद्रमुख ॥ एहि ॥ मोचय । तावत् । अनेन । दुर्मोचहस्तग्रहेण । डिम्भकेन । बाध्यमानम् । बालमृगेन्द्रम् । 18. 1 भद्रमुख ॥ न । खलु । एषः । ऋषिकुमारकः । 19. 1 आश्चर्यम् । आश्चर्यम् । 19. 3 अस्य । बालकस्य । असंबद्धे । अपि । भद्रमुखे । संवादिनी । आकृतिः । इति । विस्मिता । अस्मि ॥ अपि । च । वामशीलः । अपि । भूत्वा । अपरिचितस्य । न । ते । प्रतिलोमः । संवृत्तः । 19. 8 पौरवः । इति । 20. 2 यथा । भद्रमुखः । भणति ॥ अप्सरःसंबन्धेन । पुनः । अस्य । बालकस्य । जननी । देवगुरोः । तपोवने । प्रसूता । ०.6 कः । तस्य । धर्मदारपरित्यागिनः । नाम । कीर्तयिष्यति । 2०.1० सर्वदमन ॥ प्रेक्षस्व । शकुन्तलावण्यम् । 20.11 कुत्र । सा । मे । अज्जुका । 20.12 नामसादृश्येन । उपच्छन्दित :2 । मातृवत्सलः । 20.13 अस्य । मयूरस्य । रमणीयत्वम् । प्रेक्षस्व । इति । भणित: । आसि । 2०.17 अन्तिके 3 ॥ रोचते । मे । चटुलः । एषः । मयूरकः । 2०.18 अम्मेो । रक्षागण्डकः । अस्य । मणिबन्धे । न । दृश्यते । 202 मा । खलु । मा । खलु ॥ ॥ कथम् । गृहीतम् । एव । [-VII.2०.22 elder sister' or 'murse', C. [ A des-word for माता, Gr. $ 1०5. – 2 = प्रलेोभितः, C. –3 अन्तिका 19 [Digitized by (Google