143]
न्दितम् । महाजनेन । देवस्य ।
25. 5 प्रतिहतम् । अमङ्गलम् ।
25. 7 असंशयम् । प्रियसखीम् । एव । हृदये । कृत्वा । निन्दितः । अनेन । आत्मा ।
भविष्यति ।
26. 1 अपरित्यक्ता । इदानीम् । ते । भविष्यति ।
26. 2 आयें ॥ एतत् । पचम् । प्रेषयता । द्विगुणानुतापः । कृतः । भर्ता। अमात्येन ॥
तत् । मेघच्छन्नावस्थितम् । संतापनिर्वापयितारम् । आर्यमाधव्यम् । गृहीत्वा ।
आगच्छ ।
26. 5 सुछु । ते । भणितम् ।
27. 1 सति । खलु । दीपे । व्यवधानदोषेण । अन्धकारम् । अनुभवति । राजर्षिः ।
27. 2 भर्तः ॥ अलम् । संतापितेन ॥ वयःस्थः । एव । प्रभुः । अपरासु । देवीषु ।
अनुरूपपुत्रजन्मना । पूर्वपुरुषाणाम् । अनृणः । भविष्यति । न । मे । वचनम् ।
प्रतीच्छति । भर्ता ॥ अथ । वा । अनुरूपम् । एव । औषधम् । आतङ्कम् ।
निवर्तयति ।
28. 2 समाश्वसितु । समाश्वसितु । भर्ता ।
28. 3 किम् । इदानीम् । एव । एनम् । निवृतम् । करिष्यामि ॥ अथ । वा। श्रुतम् ।
मया। शकुन्तलाम् । संभावयन्त्याः । देवजनन्याः । मुखात् । यज्ञभागसमुत्सुकाः ।
देवताः । एव । तथा । करिष्यन्ति । यथा । सः । भर्ता । त्वाम् । अचिरेण ।
धर्मपलीम् । अभिनन्दिष्यति । इति ॥ तत् । न । युक्तम् । मम । अत्र । विल
म्बितुम् ॥ यावत् । अनेन । वृत्तान्तेन । प्रियसखीम् । शकुन्तलाम् । समाश्वासयामि ।
28. 8 भोः ॥ अब्रह्मण्यम् । अब्रह्मण्यम् ।
28.० भर्तः ॥ मा । नाम । सः । माधव्यतपखी । पिङ्गलिकामिश्राभिः । चित्रफलकहस्तः ।
प्राप्तः । भविष्यति ।
28.13 यत् । देवः । आज्ञापयति ।
28.14 भोः ॥ अब्रह्मण्यम् । अब्रह्मण्यम् ।
Doted b (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/१६३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
