पृष्ठम्:Kalidasa's Śakuntala.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VI.24. 1 –] Approximate Sanskrit Eguivalents [142 24. 1 सर्वथा । वयस्य । संमार्जितम् । त्वया । प्रत्यादेशदुःखम् । प्रियसख्याः । शकुन्त लायाः । प्रत्यक्षम् । एव । सखीजनस्य । 24.3 भर्तः ॥ वर्तिकाकरण्डकम् । गृहीत्वा । इतः । अहम् । प्रस्थिता । अस्मि । 24.6 सः । मे । पिङ्गलिकाद्वितीयया । देव्या । वसुमत्या । अहम् । एव । आर्यपुत्रस्य । उपनेष्यामि । इति । भणित्वा । सबलात्कारम् । गृहीतः । 24. 8 त्वम् । कथम् । विमुक्ता । 24. 9 यावत् । लताविटपलमम् । देव्याः । परिचारिका । अञ्चलम् । मोचयति । तावत् । निडुतः । मया । आत्मा । 24.11 एतु । एतु । भत्र । 24.12 भोः ॥ अभिधावन्ती । एषा । अन्तःपुरव्याघ्री । मेधाविनीम् । मृगीम् । इव । कवलयितुम् । उपस्थिता । 24.16 आत्मानम् । अपि । किम् । न । भणसि ॥ यदि । भवान् । अन्तःपुरवागुरातः । मोक्ष्यते । ततः । माम् । मेघच्छन्नप्रासादे । शब्दयसि ॥ एतत् । च । तत्र । गोपयामि । यत्र । पारावतम् । उज्झित्वा । न । कः । अपि । अन्यः । प्रेक्षते । 242० अम्मो ॥ अन्यसंक्रान्तहृदयः । अपि । प्रथमसभावनाम् । रक्षति ॥ स्थिरसैौहृदः । तावत् । एषः । 24.22 जयतु । जयतु । देवः । 24.24 देव ॥ दृष्टा ॥ पत्तहस्ताम् । माम् । प्रेक्ष्य । प्रतिनिवृत्ता । 24.26 देव ॥ अमात्यः । विज्ञापयति ॥ अर्थजातस्य । बहुलतया । एकम् । मया । पैौर कार्यम् । प्रत्यवेक्षितम् ॥ तत् । देवः । पचारोपितम् । प्रत्यक्षीकरोतु । इति । 24.35 इदानीम् । एव । साकेतकपुरस्य । श्रेष्ठिणः । दुहिता । नित्तपुंसवना । तस्य । जाया । श्रूयते 24.38 यत् । देवः । आज्ञापयति । 24-4० एषा । अस्मि । 25. 1 इदं । नाम । घोषयितव्यम् ॥ देव ॥ काले । प्रवृष्टम् । इव । शासनम् । अभिन