पृष्ठम्:Kalidasa's Śakuntala.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

125] of the Prakrit words. 37.12 आयें ॥ अस्ति । विशेषः । 37.13 परिणतः । दिवसः ॥ तत् । एहि ॥ उटजम् । एव । गच्छाब । 37.14 हृदय ॥ प्रथमम् । एव । सुखेोपनते । मनोरथे । कालहरणम् । करोषि ॥ सांप्रतम् । अनुभव । ताबत् । ते । कृतम् ॥ लतागृहक ! । संतापहरक ॥ आमन्त्रयामि । त्वाम् । पुनः । अपि । परिभोगार्थन् । [-IV.०. 17 ०. 2 प्रियंवदे ॥ यदि । अपि । गान्धर्वेण । बिबाहेन । निर्दूतकल्याणा । प्रियसखी । शकुन्तला । अनुरूपभर्तृभागिनी । संवृत्ता । तथा । अपि । न । मे । नितम् । हृदयम् । ०. 4 कथम् । इव । ०. 5 अद्य । सः । राजर्षिः । इष्टिसमाप्तौ । ऋषिभिः । प्रेषितः । आत्मनः । नगरम् । प्रविश्य । अन्तःपुरिकाशतसमागतः । इमम् । जनम् । स्मरति । न । वा।। इति । o. 7 अत्र । तावत् । विश्वस्ता । भव ॥ न । हि । तादृशाः । आकृतिविशेषाः । गुणवि रोधिनः । भवन्ति । एतावत् । पुनः । चिन्तनीयम् ॥ तातः । तीर्थयात्रातः । प्रतिनिवृत्तः । इमम् । वृत्तान्तम् । श्रुत्वा । न । जाने । किम् । प्रतिपत्स्यते । इति । ०.1० यथा । माम् । पृच्छसि । तथा । अभिमतम् । तातस्य । ०.11 कथम् ॥ इव । ०.12 किम् । अन्यत् ॥ वरस्य । अनुरूपस्य। कन्यका । प्रतिपादनीया। इति । अयम् । तावत् । प्रथमः । संकल्पः ॥ तम् । यदि । दैवम् । एव । संपादयति । ननु । कृतार्थः । गुरुजनः । ०.15 एवम् । नु-एतत् ॥ सखि ॥ अवचितानि । बलिकर्मपर्याप्तानि । खलु । कुसुमानि । ०.17 ननु । शकुन्तलया । अपि । सौभाग्यदेवताः । अचिंतव्याः । तत् । अपराणि । अपि । अवचिनवाव । ! For Pr. घर, "हर = गृह see H. I. 14.