99]
सप्तमो ऽङ्कः
संयमी किमिति जन्मदस्त्वया ।
सत्त्वसंश्रयसुखो ऽपि दूष्यते
कृष्णसपेशिशुनेव चन्दनः ॥ १८ ॥
तापसी । भद्दमुह । ण क्खु एसो इसिकुमारओ ।
राजा । आाकारसदृशं चेष्टितमेवास्य कथयति । स्थानमत्ययात्तु वयमतर्किण ।
3॥ यथाभ्यर्थितमनुतिष्ठन्बालकस्य स्पर्शमनुभूयात्मगतम् ॥
अनेन कस्यापि कुलाङ्करेण
स्पृष्टषु गात्रेषु सुखं ममैवम् ।
कां नितिं चेतसि तस्य कुर्या
द्यस्यायमङ्गात्कृतिनः प्रसूतः ॥ १९ ॥
तापसी । । उभैौ विलोक्य ॥ अच्छरीअं अच्छरीअं ।
राजा । आयें । किमेिव ।
3तापसी । इमस्स बालअस्स असंबद्धे वि भद्दमुहे संवादिणी आकिदि
त्ति विम्हिद म्हि । अवि अ वामसीलो वि भविअ अवरिचिदस्स ण
दे पडिलोमो संबुक्तो ।
6राजा । । बालकमुलापयन् ॥ आयें । न चेन्मुनिकुमारको ऽवं तत्को ऽस्य
व्यपदेशः ।
तापसी । पोरवो ति ।
9राजा । । खगतम् । कथमेकान्वयो । ऽयमस्माकम् । अतः खलु संभाव्यते ।
॥ प्रकाशम् ॥ अस्त्येतत्कुलव्रतं पौरवाणाम् ।
भवनेषु सुधासितेषु पूर्व क्षितिरक्षार्थमुशन्ति ये निवासम् ।
विहितैकयतिव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥ २० ॥
कथं पुनरात्मगत्या मानुषाणामेष विषयः ।
तापसी । जधा भद्दमुहो भणादि । अच्छरासंबन्धेण उण इमस्स बालअस्स
पृष्ठम्:Kalidasa's Śakuntala.djvu/११९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
