पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

くる पालकाप्यमुनिविरचितो— [ ? महारोगस्थाने एतेन क्रमयोगेन नाश्वः संपद्यते झलः |] विज्ञाय वेिगतानाहं निवृत्तशकृशं गजयू ॥ १०८ ॥ अकर्दये जले चैनमवगाह्य प्रमार्जपेत् ॥ मत्युद्गतस्थानगतं निवृत्तं वारणं ततः ॥ १०९ ॥ पसश्नां पाययेज्जाताँ पञ्चभिलैवणे: सह ॥ वातानुलोमनार्थं च ग्रहणीीपनाय च ॥ ११० ॥ तथा स लभते सौख्यं तस्मादेनां प्रमाणतः ॥ अथास्मै दापयेद्धुक्तं वोऽनुपूर्वेण हस्तिनः ॥ १११ ॥ इत्यमदुष्टानाहः । अथातः संप्रवक्ष्यामि दुश्चिकित्स्यतमस्य तु ॥ औानाहस्प मपश्वं ते संमदुष्टस्य लक्षणम् ॥ ११२ ॥ धान्यं परिणतं पद्मं ध्रुष्कं वा पदि भक्षयेत् ॥ पाकान्नं चाप्यकुशलैर्भोज्यते विविधै रसे: ॥ ११३ ॥ अत्यम्बुपानयोगाच जायन्ते चाssमयाः क्रमात् । पवाहिका तथा शूलमाध्मानं कृच्छ्रमूत्रता ॥ ११४ ॥ पुरीषं ग्रथितं चास्य मन्दृवातश्च जायते । पीड्यते चातिसारेण वातमुल्मश्च बाधते ॥ ११५ ॥ स कृशो दुर्बलो नागो हरिद्वर्णमर्शिनः । अतीसारेण दु:वार्तो ध्यायत्यपि च कुञ्जरः ॥ ११६ ॥ पादमभ्युद्धरेत्कृच्छ्राद्गात्रेश्व गुरुभिर्भवेत् ॥ निक्षिप्य हस्तं विमनाः शूलार्तः संनिषीदति ॥ ११७ ॥ दुधिकित्स्यः स विज्ञेयो महारोगो मृदुग्रहः । तस्मै न दापयेत्पक्कमामं चापि कदाचन ॥ ११८ ॥ निरूहभक्तं तं नागमुपलूभ्य भिषग्वरः । r यवसेनैव शुद्धेन मातङ्गं समुपाचरेत् ॥ ११९ ॥ उष्णोक् िच पानार्थे ३ाकृचावन्न बाध्यते ॥ अथैनं कवलांस्तीक्ष्णान्क्षिप्रमेवाभिहारयेत् ॥ १२० ॥ वचां हरिद्रां लशुनं पिप्पलीं मरिचानि च ॥ कुष्ठं तेजोवतीं चात्र दृश्यादृतिविषां तथा ॥ १२१ ॥ कटुकां सर्षेपान्हिङ्गं पञ्चभिर्छवणे: सह ॥ कृत्वा सूक्ष्माणि चूँर्णानि मुरामण्डेन पाययेत् ॥ १२२ ॥ १ख. *केऽद्यानुपूर्वेण हस्तिने ।। २ क. व्यानपूर्वेण हस्तिने ।। ३ क. अनाहस्य ।