पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/100

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ आनाहाध्यायः] - । हस्त्यायुर्वेदः । ८९ तेन मदुष्टधान्यं तु सेपुरीषं निश्ठहति ॥ पश्व कोष्ठगतो वायुस्तस्माच्च परिभुच्यते ॥ १२३ ॥ पिप्पलीं मरिचं हिङ्गं शृङ्गवेरं फैणिजकम् ॥ र्गण्डीरं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥ १२४ ॥ तगरं चैव कुष्ठं च दाडिमद्वयमेव च ॥ कृष्णकांशुमतीं तेजोमूर्वा तिन्तिडिकां तथा ॥ १२५ ॥ पथ्पाजां र्ध्निग्धकोष्ठं च चित्रतन्दुलमेव च ॥ सुरसान्तरेवव्रं च चन्द्रपादी तथैव च ॥ १२६ ॥ उदूखले क्षोदयित्वा शुद्धे निक्षिप्य भाजने ॥ आलोड्य चूर्णमेततु लवणैरष्टभिस्तथा ॥ १२७ ॥ नागाप दापयेद्वैद्यः शूलानाहप्रशान्तये ॥ विज्ञाप विगतानाहं विशुद्धशकृतं गजम् ॥ १२८ ॥ पसन्नां पाययेज्जातां पञ्चभिलेवणैः सह ॥’ भोजनं तु क्रमाच्चास्मै श्रुद्धानाहविधौ येथा ॥ १२९ ॥ अनेन क्रमयोगेन नागः संपद्यते चुरूी ॥ इति संपदुष्ट अानाहः ॥ अथातो मृत्तिकाजग्धस्त्वानाहः संप्रवक्ष्यते ॥ १३० ॥ पूर्वेमेवाभिश्चष्ठायां गन्धमाघ्राय वारणः ॥ एथिव्या ६ीहृदीभूतो भुक्त्वा तामतिमात्रतः ॥ १३१ ॥ विकारी जापते नागस्तस्य वक्ष्यामि लक्षणम् ॥ . . पुरीषभेद्(:)स्तम्भश्च तथाssध्मानं च दारुणम् ॥ १३९ ॥ यवसं नाभिलषति ब्राह्ममूाणं पुनः पुनः । अत्रं चापि तथा विद्यान्मृत्तिकाद(ज)ग्धसेवितम् ॥ १३३ ॥ मृत्तिका भक्षिता येन भवेंत्पक्काशपं गता ॥ तस्यामपरिजीणांयामन्नमश्नाति वारणः ॥ १३४ ॥ ओदनो वा यदा भुक्तो भवेत्पक्वाशयं गबः ॥ तस्मिन्परिणते भुक्ते पदि खादति मृत्तिकाम् ॥ ९३९ ॥ स वेिकारी भवेत्तेन तथा भुक्तेन वारणः । 劇 विकारमभिजानीयाद्यथोक्तं कुशलो भिषक् ॥ १२६ ll ’ SSAS SSAS SSAS SSAS SSAS SSAS SSAS SSAS S SAASAASAASAAAS 像 १ क. पुरीषं निरुमूहति ॥ २ क. फडंगिरम् ।। ३ ग. मण्डीरं । ४ क. स्रिग्धाङ्कोष्ठं । ९ क. °रचकं । ६ क. तथा।। ७ क. °भिमृष्टा° ॥ ८ क. दौहृदी° । १२